________________
शाक्यादिभि सह परिचयादौ के दोषाः ? उच्चन्ते -
इहमेगेसिं आयारगोयरे नो सुनिसंते भवति ते इह आरंभट्ठी अणुवयमाणा हण पाणे घायमाणा हणओ यावि समणुजाणमाणा अदुवा अदिन्नमाययंति अदुवा वायाउ विउज्जंति, तं जहा- अत्थि लोए नत्थि लोए, धुवे लोए, अधुवे लोए, साइए लोए, अणाइए लोए, सपञ्जवसिए लोए, अपज्जवसिए लोए, सुकडेत्ति वा दुक्कडेत्ति वा, कल्लाणेत्ति वा पावेत्ति वा, साहुत्ति वा असाहुत्ति वा, सिद्धित्ति वा असिद्धत्ति वा, निरएत्ति वा अनिरएत्ति वा, जमिणं विप्पडिवन्ना मामगं धम्मं पन्नवेमाणा इत्ववि जाणह अकस्मात् एवं तेसिं नो सुयक्खाए धम्मे नो सुपन्नत्ते धम्मे भवइ ॥ सू० १९६ ॥ ____ इहैकेषाम् आचारगोचरो न सुनिशान्तो - सुपरिचितो भवति, ते इह - लोके आरम्भार्थिनोऽनुवदन्तः, तद्यथा-जहि प्राणिनः, घातयन्तो घ्नतश्चापि सुमनुजानन्तः, अथवा अदत्तमाददति अथवा वाचो वियुञ्जन्ति-विविधं प्रयुञ्जन्ति, तद्यथा - अस्ति लोकः, नास्ति लोकः, ध्रुवो लोकः, अध्रुवो लोकः, सादिको लोकः, अनादिको लोकः, सपर्यवसितो लोकः, अपर्यवसितो लोकः, सुकृतमिति, दुष्कृतमिति वा, कल्याण इति वा, पाप इति वा, साधुरिति वा, असाधुरिति वा, सिद्धिरिति वा, असिद्धिरिति वा नरक इति वा अनरक इति वा यदिदं विप्रतिपन्ना मामकम् आत्मीयं धर्म प्रज्ञापयन्तः स्वतो नष्टाः परानपि नाशयन्ति । अत्रापि-अस्ति लोको नास्ति वेत्यादौ जानीत अकस्मात् हेतोरभावात् । एवं तेषां नो स्वाख्यातो धर्मो न सुप्रज्ञापितो धर्मो भवतीति ।।१९६।।
किम्भूतस्तर्हि सुप्रज्ञापितो धर्मो भवतीत्याह -
से जहेयं भगवया पवेइयं आसुपन्नेण जाणया पासया अदुवा गुत्ती वओगोयरस्स तिबेमि । सवत्थ संमयं पावं, तमेव उवाइक्कम्म एस महं विवेगे वियाहिए, गामे वा, अदुवा रण्णे नेव गामे नेव रण्णे धम्ममायाणह पवेइयं माहणेण मइमया, जामा तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिव्वुया पावेहिं कम्मेहिं अणियाणा ते वियाहिया ॥सू० १९७॥ ___ तद्यथा इदं- स्याद्वादरूपं वस्तुस्वरूपं भगवता प्रवेदितम् आशुप्रज्ञेन केवलिना जानता पश्यता । किञ्च-तेषामेकान्तवादिनां सम्यगुत्तरं देयम् अथवा गुप्तिर्वाग्गोचरस्य विधेयेति ब्रवीमि । वादायोत्थितान् वादिन एवं च
श्री आचारागसूत्रम् (अक्षरगमनिका) *
८५