________________
विषय
विषयानुक्रमः
प्रथमः श्रुतस्कन्धः ।
शस्त्रपरिज्ञारव्यं प्रथममध्ययनं : जीवसंयमविषयकम् । प्रथम उद्देशकः सामान्येन जीवास्तित्वसाधनं, जीववधे बन्धो विरति श्चैवमग्रेऽपिं यावदध्ययनसमाप्तिः
द्वितीय उद्देशकः पृथिवीकायास्तित्वादि ।
तृतीय उद्देशकः अप्कायास्तित्वादि ।
चतुर्थ उद्देशकः तेजस्कायास्तित्वादि । पञ्चम उद्देशकः वनस्पतिकायास्तित्वादि ।
लोकविजयाव्यं द्वितीयमध्ययनं :
लोको यथा बध्यते कर्मणा तथा च प्रहातव्यम् ।
पृष्ठाङ्कः
.....१-२०
षष्ठ उद्देशकः त्रसकायास्तित्वादि ।
सप्तम उद्देशकः वायुकायास्तित्वादि । अध्ययनार्थी
पसंहार षड्जीवनिकायवधनिवृत्तिकारिणां सम्पूर्णमुनिभावः ... १८-२०
तृतीय उद्देशकः कर्मवैचित्र्यमवगम्य मानो न कार्यः । अर्थ सारस्य च निस्सारता वर्ण्यते ।
चतुर्थ उद्देशकः भोगेष्वभिष्वङ्गो न कार्यो यतो । भोगिना मपायान् वक्ष्यति ।
१-४
४-७
७-१०
१०- १३
१३-१६
१६-१८
प्रथम उद्देशकः मातापित्रादिके स्वजनेऽभिष्वङ्गो न कार्यः |... २१-२४ द्वितीय उद्देशक: अदृढत्वं संयमे न कार्यं विषयकषायादौ चादृढत्वं कार्यम् ।
आचाराङ्ग-सूत्रम्
............. २१-३९
२४-२६
२६-२९
.२९-३१
पञ्चम उद्देशकः त्यक्तभोगेनापि साधुना लोकनिश्रया विहर्तव्यम् ।
३१-३५
षष्ठ उद्देशकः संयमदेहयात्रार्थं विहरता ममत्वं न कार्यम् । ... ३५-३९
शीतोष्णीयारव्यं तृतीयमध्ययनं :
संयमस्थितेन जितकषायेण सुखदुःखतितिक्षा विधेया । ३९-४९