________________
संसारं विरला एव ये प्रमादपरिहारेण सकलान्तरङ्गारिराजं मोहमहीधरं समूलघातं हन्तुं सततं पञ्चाचारपालने समुद्यता भवन्ति ।
जिनेन्द्रशासनस्य गरिम्णा गरिष्ठो भूतकालः सुस्पष्ट एव यत्र भूयांसो महासत्त्वा एतद्ग्रन्थोक्तपञ्चाचारस्य निरतिचारं परिपालनत एवानन्दरमालयं सिद्धिसौधं प्रयाताः ।
एवं स्थिते ये केऽपि भव्यात्मानो भवहेतुमाश्रवं रुरुत्सवः, मोक्षहेतु संवरं च सुपुपुक्षवः, सिद्धिपदं च प्रेप्सवस्तैः सर्व एतद्ग्रन्थोक्त आचारधर्म आत्मसात् करणीय एव । __ सद्भाग्येन द्वयधिकद्विसहस्रविक्रमाब्दे राजस्थानविहरणे महोपकारिपूज्यपाद-स्वर्गीयपरमगुरुदेवाचार्य-श्रीमद् विजयप्रेमसूरीश्वरश्रीमुखेन श्रीआचारङ्गसूत्रस्य सर्वप्रथमा वाचना मया लब्धा तदैव आचाराङ्गस्याचारधर्मस्य वार्त्तया मम चित्तं सहर्षमनरीनृत्यत ।
तत्पश्चात् मया चतुः आचाराङ्गसूत्रस्य वाचना पू० श्रमणश्रमणीभ्यो दत्ता एवं यथा यथा परिशीलनं जातं तथा तथा तद्धर्मस्य माधुर्येणाहमतिप्रमोदितवान्, एतदाचारधर्ममात्मसात् कर्तुं च स्फुरणा जाता, किन्त्वयं प्रमत्तजीव एतत्पालने कातर आसीत् । एतच्छिथिलता मम हृदये सततमशल्यायत । एकदा चेतसि स्फुरितम् एतत्सूत्रस्य यदि पुनः पुनः परिशीलनं स्यात् तविश्यमेवैषा शिथिलता पलायेत, आचारप्रासादस्य च सोपानश्रेण्यारोहणे सफलता प्राप्येत । एतदर्थं यदि सूत्राऽर्थगमनिका लघुटीका स्यात्तर्हि सुबोधा स्यात् । तस्मान्मया परमगुरुदेव-संयमत्यागतपोमूर्ति-सुविशालगच्छाधिपति- भवोदधितारकसिद्धान्तमहोदधीनां पू. आ. भ. विजय प्रेमसूरीश्वराणां लघुशिष्य-विद्वद्वर्यमुनिवर्यश्रीकुलचन्द्रविजयः प्रेरितः । __ मत्प्रेरितेन मुनिवर्येण एतत्सूत्रस्याक्षरगमनिकाकार्यारम्भः कृतः । भावमङ्गलप्रसादेन मुनिवर्येण शीघ्रातिशीघ्रं लेखनकार्यं कृत्वा संशोधनार्थं मह्यं प्रेषितम् ।
अनया लघुटीकया येषां सूत्राणामुपरि टीकाकृद्भगवता श्रीशीलाङ्काचार्येण अतिदेशमात्रं निर्दिष्टं तेषां सूत्राणामपि स्पष्टता भवति ।
सकृद द्विर्वा यैरेतट्टीका पठिता तेषामेषाऽक्षरगमनिका आदर्शापेक्षां दूरीकरोति ।
आचारधर्मार्थिभिर्मुमुक्षुभिरियमक्षरगमनिका प्रतिवर्षं सकृदवश्यमेव पठनीया, यत आचारधर्मश्चेतसि स्फारं स्फुरन्ननादिप्रमादस्याऽऽराधनाप्रतिपक्षस्य कालघण्टां वादयेत् । एवं सति मुनिवर्यस्य स्तुत्यप्रयासस्य सार्थकताऽपि अनुभवपथाऽऽतिथ्यमागमिष्यति । __ स्वभावलाभं प्रति सन्मुखं कुर्वतीं आचाराङ्गस्याचारधर्मस्यामृतवाणी प्रपाययितुं मुनिवर्येणैकाद्वितीयसुशोभितसाधनस्य पूर्तिः कृता । वीतरागपरमात्मन एताममृतवाणी कर्णविषयीकृत्य यथाशक्त्याचारधर्मं प्रपाल्य रत्नत्रयीं सुसाध्य मोक्षदायकधर्मस्य पूर्णतां प्राप्नुयाम इत्येका प्रशस्ता अन्तराभिलाषा । कराड (महाराष्ट्र)
गुरुश्रीप्रेम-भुवनभानु-पद्मशिशुः वि. सं. २०४२ फाल्गुनस्य
- आ. वि. मित्रानंदसूरिः कृष्णपक्षस्य दशम्याम् ।
आचाराङ्ग-सूत्रम्