SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ निःसरन्तम् आत्मानमेवम् अभिनिगृह्य - अवरुध्यैव एवम् अवधारणे दुःखात् प्रमोक्ष्यसि । पुरुष ! सत्यमेव - संयमम् आगमं वा समभिजानीहि यतः सत्यस्य आज्ञया स उपस्थितः सन् मेधावी मारं संसारं तरति । किञ्च-ज्ञानादिना हितेन वा सहितो धर्ममादाय श्रेयः समनुपश्यतीति ।।११९।। उक्तोऽप्रमत्तः तद्गुणाश्च तद्विपर्ययमाह - दुहओ जीविअस्स परिवंदणमाणणपूयणाए जंसि एगे पमायंति ॥१२०॥ द्विधा - रागद्वेषप्रकारद्वयेनाऽऽत्मपरनिमित्तमैहिकामुष्मिकार्थं वा हतो द्विर्हतो दुर्हतो वा जीवितस्य परिवन्दन - मानन-पूजनाय कर्मोपचिनोति । किं यस्मिन् परिवन्दनादिनिमित्ते एके प्रमाद्यन्ति न ते आत्मने हिता इति ।। १२० ।। च एतद्विपरीतं त्वाह - - सहिओ दुक्खमत्ताए पुट्ठो नो जंझाए, पासिमं दविए लोकालोकपवंचाओ मुच्चइत्ति बेमि ॥१२१॥ सहितो ज्ञानादिना हितेन वा दुःखमात्रया स्पृष्टः सन् नो झञ्झत् व्याकुलितमतिर्भवेत् । पश्य इमम्, द्रविकः साधुः लोकालोकप्रपञ्चाद् मुच्यते इति ब्रवीमि ॥ १२१ ॥ ॥ इति तृतीय उद्देशकः ।। ॥ अध्ययनं - ३ : उद्देशकः -४ ॥ - - लोकालोकप्रपञ्चाद् मोक्षोऽस्य कषायवमनाद् भवति तदधुना प्रतिपाद्यते - सेवंता कोहं च माणं च मायं च लोभं च, एयं पासगस्स दंसणं उवरयसत्थस्स पलियंतकरस्स, आयाणं सगडब्भि ॥ १२२ ॥ श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ४७ स वमिता वमिष्यति वा क्रोधं च मानं च मायां च लोभं च एतत् कषायवमनं पश्यकस्य दर्शनम् उपरतशस्त्रस्य असंयमादुपरतस्य, कर्मणां संसारस्य वा पर्यंतकरस्य, तथाहि आदानम् आश्रवद्वारं निषेध्य स्वकृतभिद् भवति - स्वोपात्तं कर्म भिनत्तीति ॥ १२२॥ यथावस्थितैकपदार्थज्ञानं च न सर्वज्ञतामन्तरेणेति दर्शयितुमाह जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ॥ १२३॥
SR No.022573
Book TitleAcharang Sutram Shrutskandh 01
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherPorwad Jain Aradhana Bhavan Sangh
Publication Year1997
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy