________________
परिनिर्वाणं - समन्तात् प्रियम् असातं च अपरिनिर्वाणं - समन्तादप्रियम्, महाभयं दुःखमिति ब्रवीमि त्रस्यन्ति - उद्विजन्ति प्राणिनः सर्वतः प्रदिक्षु-विदिक्षु दिक्षु चेति ब्रवीमि ॥५१॥
कुतः पुनस्त्रस्यन्ति ? यत आरम्भवद्भिस्ते व्यापायन्ते इत्यत आहतत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया ॥५२॥
तत्र तत्र पृथक् २ प्रयोजने उत्पन्ने सति पश्य आतुरास्त्रसान् परितापयन्ति, सन्ति च कृम्यादयः प्राणिनः पृथक् त्रसान् श्रितास्तानपि परितापयन्ति । एतच्च ज्ञात्वा निरवद्यानुष्ठायिना भवितव्यमित्यभिप्रायः ॥५२।।
अन्ये पुनरन्यथावादिनोऽन्यथाकारिण इति दर्शयन्नाह -
लज्जमाणा पुढो पास, अणगारा मोत्ति एगे पवयमाणा जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणा अण्णे अणेगरूवे पाणे विहिंसंति, तत्व खलु भगवया परिण्णा पवेइया, इमस्स चेव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव तसकायसत्थं समारंभति, अण्णेहि वा तसकायसत्थं समारंभावेइ, अण्णे वा तसकायसत्थं समारंभमाणे समणुजाणइ तं से अहियाए, तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इचत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेण तसकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसति ॥५३॥
पूर्ववत् व्याख्येयम् नवरं त्रसकायालापकेनेति ॥५३॥ यानि कानिचित् प्रयोजनान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पेगे अचाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए हारुणीए अट्ठीए अद्विमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहंति, अप्पेगे हिंसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ॥५४॥ , तदहं ब्रवीमि अप्येके अर्चायै नन्ति, अप्येके अजिनाय- चर्मणि
___.. श्री आचारागसूत्रम् (अक्षरगमनिका) *
....श्रीमान
१७
..........