________________
२९.४४ -]
उत्तराध्ययनसूत्रम् सत्वगुणसंपुण्णया ४४ वीरागया १५- खन्ती १६ मुत्ती ४७ मद्दवे ४८. अज्जवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे ५२ मणगुत्तया ५३ वइगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वइसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५९ सणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइन्दियनिग्गहे ६२ चक्खिन्दियनिग्गहे ३३ घाणिन्दियनिग्गहे ६४ जिभिन्दियनिग्गहे ६५ फासिन्दियनिग्गहे ३६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेज्जदोसमिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ७३॥
१ संवेगेणं भन्ते जीवे किं जणयह॥ संवेगेणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हवमागच्छइ । अणन्ताणुबन्धिकोहमाणमायालोभे खवेइ। कम्मं न बन्धइ। तप्पञ्चइयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ । दसणविसोहीए य णं विसुद्धाए अत्थेगइए तेणेव भवग्गहणेणं सिज्झइ । सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥१॥
२ निव्वेएणं मन्ते जीवे किं जणयइ ॥ निवेएणं दिवमाणुसतेरिच्छिएसु कामभोगेसु निवेयं हव्वमागच्छइ । सव्वविसएसु विरज्जइ सन्चाविसएसु विरज्जमाणे आरम्भपरिच्चायं करेइ। आरम्भपरिच्चायं करेमाणे संसार• मग्गं वोच्छिन्दह सिद्धिमग्गं पडिवले य भवइ॥२॥ . ३ धम्मसद्धाए णं भन्ते जीवे किं जणयइ ॥ धम्मसद्धाए णं सायासोक्खेसु रज्जमाणे विरज्जइ। आगारधर्म च चयइ अणगारिए गं जीवे सारीरमाणसाणं दुक्खाणं छेयणभेयणसंजोगाईणं वोच्छेयं करेइ. अन्वाबाहं च सुहं निव्वत्तेइ ॥३॥
४ गुरुसाहम्मियसुस्सूसणाए णं मन्ते जीवे कि जणयइ ॥ गुरुसाहम्मियसुस्सूसणाए णं विणयपडिवत्ति जणयह। विणयपडिवन्ने य णं जीवे अणच्चासायणसीले नेरइयतिरिक्खजोणियमणुस्सदेवदुग्गईओ निरुम्भह । वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवगईओ निबन्धइ सिद्धि सोग्गई च विसोहेइ पसत्थाई च णं विणयमूलाई सबकज्जाई साहेइ । अन्ने य बहवे जीवे विणिइत्ता भवइ ॥४॥
५ आलोयणाए णं भन्ते जीवे किं जणयइ ॥ आलोयणाए णं मायानियाणमिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणन्तसंसारबन्धणाणं उद्धरणं करेइ। उज्जुभावं च जणयइ। उज्जुभावपडिवन्ने य णं जीवे अमाई इत्थीवेयनपुंसगवेयं च न बन्धइ । पुचवद्धं च णं निज्जरेइ ॥५॥