________________
a
सम्मत्तपरक्कमे
सामाइयत्थ पढमं छेओवट्ठावणं भवे षीयं । परिहारविसुद्धीयं सुदुमं तह संपरायं च ॥ ३२ ॥ अकसायं अहक्खायं छउमत्थस्स जिणस्स वा । - एयं चयरित्तकरं चारितं होइ आहियं ॥ ३३ ॥ तवो य दुविहो तो बाहिरम्भिन्तरो त । बाहिरी छवि वृत्तो एमेवब्भिन्तरो तो ॥ ३४ ॥ नाणेण जाणई भावे दंसणेण व सद्दहे । चरित्रेण न गेण्हाइ तवेज परिसुज्झई ॥ ३५ ॥
[ - २९.४१
खवेत्ता पुव्वकम्माई संजमेण तवेण य । सव्वदुक्खप्पहीणट्टा पक्कमन्ति महेसिणो ॥ ३६ ॥ ॥ त्ति बेमि ॥
4. मोक्खमग्गगई समता ॥ २८ ॥
॥ सम्मत्तपरक्कमे एकोनत्रिंशं अध्ययनम् ॥
सुयं मे आउ ते भगवया एवमक्खायं । इह खलु सम्मत्तपरक्कमे नाम अज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेंइए जं सम्मं सहहित्ता पत्तियाइता रोयइत्ता फासिता पालइता तीरिता कित्तइत्ता सोहइत्ता आराहिता आणाए अणुपालहत्ता बहवे जीवा सिज्झन्ति बुज्झन्ति मुच्चन्ति परिनिव्वायन्ति सव्वदुक्खाण्णमन्तं करोन्ति । तस्स णं अयमट्ठे एवमाहिज्जा तं जहा । संवेगे १ निव्वेए २ धम्मसद्धा ३ गुरुसाहम्मियसुस्सूसणया ४ आलोयणया ५ निन्दणया ६ गरिहणया ७ सामाइए ८
उस्वी सत्थवे ९ वन्दणे १० पडिक्कमणे ११ काउस्सग्गे १२ पञ्चक्खाणे १३ थवथुईमंगले १४ कालपडिलेहणया १५ पायच्छिखकरणे १६ खमाबयणया १७ सज्झाए १८ वायणया १९ पडिपुच्छणया २० पडियट्टणया २१ अणुप्पेहा २२ धम्मका २१ सुयस्ल आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २० वोदाणे २८ सुहसाए २९ अप्पाडेबद्धया ३० विवित्तसय णास णसेवष्णया ३१ विणियदृणया ३२ संभोगपञ्चक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपचक्खाणे ३५ कसायपच्चक्खाणे ३६ जोग
चक्खाणे ३७ सरीरपच्चक्खाणे ३८ सहायपच्चक्खाणे ३९ भचपच्चक्खाणे ४० सम्भावपच्चवखाणे ४१ पडिवणया ४२ बेयावच्चे ४३