________________
२६.३ – ]
उत्तराध्ययनसूत्रम्
पंचमी छन्दणा नाम इच्छाकारी य छुट्टओ । सत्तमी मिच्छकारी य तहक्कारो य अट्टमो ॥ ३ ॥ अडाणं च नवमं दसमी उवसंपदा । एसा दसंगा साहूणं सामायारी पवेइया ॥ ४ ॥ गमणे आवस्सियं कुज्जा ठाणे कुज्जा निसीहियं । आपुच्छणं सयंकरणे परकरणे पडिपुच्छणा ॥ ५ ॥ छन्दणा दव्वजाएणं इच्छाकारो य सारणे । मिच्छाकारो य निन्दाए तहक्कारो पडिस्सुए ॥ ६ ॥ अभुवाणं गुरुपूया अच्छणे उवसंपदा । एवं दुपंच संजुत्ता सामायारी पवेइया ॥ ७ ॥ पुव्विल्लमि चउन्माए आइचचंमि समुट्ठिए । भण्डयं पडिलेहित्ता वन्दित्ता य तओ गुरुं ॥ ८ ॥ पुच्छिज्ज पंजलिउडो किं कायव्वं मए इहं । इच्छं निओइउं भन्ते वेयावच्चे व सज्झाए ॥ ९ ॥ वेयावच्चे निउत्तेणं कायव्वं अगिलायओ । सज्झाए वा निउत्तेण सव्वदुक्खविमोक्खणे ॥ १० ॥ दिवसरस चउरो भागे भिक्खू कुज्जा वियक स्वणो । तओ उत्तरगुणे कुज्जा दिणभागेसु चउसु वि ॥ ११ ॥ पढमं पोरिसिं सज्झायं बीयं झाणं झियायई । तइयाए भिक्खाधरियं पुणो चउत्थी सज्झायं ॥ १२ ॥ आसाढे मासे दुपया पोसे मासे चउप्पया । चित्तासोसु मासेसु तिपया हवइ पोरिसी ॥ १३ ॥ अंगुलं सत्तर तेणं पक्खेणं च दुरंगुलं ।
ए हाय वावी मासेणं चउरंगुलं ॥ १४ ॥ आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य बोद्धव्वा ओमरत्ताओ ॥ १५ ॥ जेामूले आसाढसावणे छहिं अंगुलेहिं पडिलेहा । अहिं बीयतइयंमितए दस अट्ठहिं चउत्थे ॥ १३ ॥ रत्तिं पिवउरो भागे भिक्खु कुज्जा वियक्खणी । तओ उत्तरगुणे कुज्जा राइभारसु चउसु वि ॥ १७ ॥
७६.