________________
७
जन्नइज्जं
[-२५.१० समुवट्टियं तहिं सन्तं जायगो पडिसेहए। न हु दाहामि ते भिक्खं भिक्खू जायाहि अनो॥६॥ जे य वेयविऊ विप्पा जन्नट्ठा य जे दिया। जोइसंगविऊ जे य जे य धम्माण पारगा ॥७॥ जे समत्था समुद्धत्तुं परमप्पाणमेव य। तेसिं अन्नमिणं देयं भो भिक्खू सव्वकामियं ॥८॥ सो तत्थ एव पडिसिद्धो जायगेण महामुणी। न वि रुटो न वि तुट्ठो उत्तिमट्ठगवेसओ॥९॥ नऽन्नटुं पाणहे वा न वि निव्वाहणाय वा। तेसि विमोक्खणट्ठाए इण वयणमब्बी ॥१०॥ नवि जाणसि वेयमुहं नवि जन्माण जं मुहं । नक्खत्ताण मुहं जं च जं च धम्माण वा मुहं ॥११॥ जे समत्था समद्धत्तु परमप्पाणमेव य। न ते तुम वियाणासि अह जाणासि तो भण ॥ १२ ॥ तस्सऽक्खवपमोक्खं तु अवयन्तो तहिं विओ। सपरिसो पंजली होउं पुच्छई तं महामुणिं ॥१३॥ वेयाणं चं मुहं खूहि बूहि जन्माण जं मुहं।। नक्खत्ताण मुहं बूहि बूहि धम्माण वा मुहं ॥१४॥ जे समत्था समुद्धत्तुं परमप्पाणमेव य। एयं मे संसयं सव्वं साहू कहसु पुच्छिओ ॥१५॥ अग्गिहुत्तमुहा वेया जन्नट्टी वेयसां मुहं । नक्खत्ताण मुहं चन्दो धम्माणं कासवो मुहं ॥१६॥ जहा चन्दं गहाईया चिट्ठन्ती पंजलीउडा। वन्दमाणा नमसन्ता उत्तम मणहारिणो ॥१७॥ अजाणगा जन्नवाई विज्जामाहणसंपया। गूढा सज्झायतवसा भासच्छन्ना इवऽग्गिणो ॥१८॥ जो लोए बम्भणो वृत्तो अग्गीव महिओ जहा। सया कुसलसंदिटुं तं वयं बूम माहणं ॥ १९॥ जो न सज्जइ आगन्तुं पव्वयन्तो न सोयई । रमए अज्जवयणमि तं वयं बूम माहणं ॥२०॥