________________
२३.५३ - ]
उत्तराध्ययनसूत्रम्
कसाया अग्गिणो वृत्ता सुयसीलतवो जलं । सुयधाराभिहया सन्ता भिन्ना हु न डहन्ति मे ॥ ५३ ॥ साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झ तं मे कहसु गोयमा ॥ ५४ ॥ अयं साहसिओ भीमो दुट्टस्सो परिधावई । जंसि गोयम आरूढो कहं तेण न हीरसि ॥ ५५ ॥ पधावन्तं निगिण्हामि सुयरस्सी समाहियं । न मे गच्छइ उम्मग्गं मग्गं च पडिवज्जई ॥ ५६ ॥
आसे य इइ के कुत्ते केसी गोयममब्बवी । केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥ ५७ ॥ मणो साहसिओ भीमो दुट्टस्सो परिधावई । तं सम्मं तु निगिण्हामि धम्मसिक्खाए कन्थगं ॥ ५८ ॥ साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ॥ ५९ ॥ कुप्पहा बहवो लोए जेहिं नासन्ति जन्तुणो । अद्धा कह वट्टन्ते तं न नाससि गोयमा ॥ ६० ॥ जे य मग्गेण गच्छन्ति जे य उम्मग्गपट्टिया । ते सव्वे विझ्या मज्झं तो न नस्सामहं मुणी ॥ ६१ ॥ मग्गे य इइ के वृत्ते केसी गोयममब्बवी । केलिमेवं बुवंतं तु गोयमो इणमब्बवी ॥ ६२ ॥
कुप्पवयणपासण्डी सव्वे उम्मग्गपट्टिया । सम्मग्गं तु जिणक्खायं एस मग्गे हि उत्तमे ॥ ६३ ॥
साहु गोयम पन्ना ते छिनो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ॥ ६४ ॥
महा उदगवेगेणं वुज्झमाणाण पाणिणं । सरणं गई पइट्टा य दीवं कं मन्नसी मुणी ॥ ६५ ॥ अत्थि एगो महादीवो वारिमज्झे महालओ । महा उदगवेगस्स गई तत्थ न विज्जई ॥ ६६ ॥
दीवे य इइ के कुत्ते केसी गोयममन्ववी । केसिमेवं बुवंतं तु गोयमो इणमब्बवी ॥ ६७ ॥