________________
२३.२३ – ]
उत्तराध्ययनसूत्रम्
चाउज्जामो य जो धम्मो जो इमो पंचसिक्खिओ । दोसिओ वद्धमाणेण पासेण य महामुनी ॥ २३ ॥ एगकज्जपवन्नाणं विसेसे किं नु कारणं । धम्मं दुविहे मेहावि कहं विप्पञ्चओ न ते ॥ २४ ॥ तओ को बुवन्तं तु गोयमो इणमन्बवी । पन्ना समिक्ख धम्मतत्तं तत्तविणिच्छियं ॥ २५ ॥ पुरिमा उज्जुजडा उ वंकजा य पच्छिमा । मज्झिमा उज्जुपन्ना उ तेण धम्मे दुहा कए ॥ २६ ॥ पुरिमाणं दुव्विसोज्झो उ चरिमाणं दुरणुपालओ । कप्पो मज्झिमगाणं तु सुविसोज्झो सुपालओ ॥ २७ ॥ साहु गोयम पना ते छिन्नो मे संसओ इमो । अन वि संसओ मज्झं तं मे कहसु गोयमा ॥ २८ ॥ अचेल गो य जो धम्मो जो इमो सन्तरुत्तरो । देसिओ वद्धमाणेण पासेण य महासुणी ॥ २९ ॥ एगकज्जपवन्नाणं विसेसे किं नु कारणं । लिंगे दुविहे मेहावी कहं विप्पञ्चओ न ते ॥ ३० ॥ केसिमेवं बुवाणं तु गोयमो इणमब्बवी । विनाणेण समागम्म धम्मसाहणमिच्छ्रियं ॥ ३१ ॥ पच्चयत्थं च लोगस्स नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च लोगे लिंगपओयणं ॥ ३२ ॥ अह भवे पन्ना उ मोक्खसम्भूय साहणा । नाणं च दंसणं चैव चरितं चेव निच्छए ॥ ३३ ॥ साहु गोयम पन्ना ते छिन्नो मे संसओ इमो । अनो वि संसओ मज्झं तं मे कहसु गोयमा ॥ ३४ ॥ अगाणं सहस्साणं मज्झे चिट्ठसि गोयमा । तेय ते अहिगच्छन्ति कहं ते निज्जिया तुमे ॥ ३५ ॥ एगे जिए जिया पंच पंच जिए जिया दस । दसहा उं जिणित्ताणं सव्वसत्तू जिणामहं ॥ ३६ ॥ सनू य इह के वृत्ते केसी गोयममन्ववी । तओ केसिंबुवंतं तु गोयमो इणमब्बवी ॥ ३७ ॥
६६