________________
केसिगोयमिज्जं
[-२३.२९ कोट्टगं नाम उज्जाणं तम्मी नयरमण्डले। फासुए सिज्जसंथारे तत्थ वासमुवागए ॥८॥ केसीकुमारसमणे गोयमे य महायसे । उभी वि तत्थ विहरिंसु अल्लीणा सुसमाहिया ॥९॥ उभओ सीससंघाणं संजयाणं तवस्सिणं । तत्थ चिन्ता समुप्पन्ना गुणवन्ताण ताइणं ॥१०॥ केरिसो वा इमो धम्मो इमो धम्मो व केरिसो। आयारधम्मपणिही इमा वा साव केरिसी ॥११॥ चाउज्जामो य जो धम्मो जो इमो पंचसिक्खिओ। देसिओ वद्धमाणेण पासेण य महामुणी ॥ १२ ॥ अचेलगो य जो धम्मो जो इमो सन्तरुत्तरो। एगकज्जपवनाणं विसेसे किं नु कारणं ॥ १३॥ अह ते तत्थ सीसाणं विनाय पवितक्कियं। समागमे कयमई उभओ केसिगोयमा ॥ १४ ॥ गोयमे पडिरूवन्नू सीससंघसमाउले। जेटुं कुलमवेक्खन्तो तिन्दुयं वणमागओ॥१५॥ केसीकुमारसमणे गोयमं दिस्समागयं। पडिरूवं पडिवतिं सम्मं संपडिवज्जई ॥१६॥ पलालं फासुयं तत्थ पंचमं कुसतणाणि य। गोयमस्स निसेज्जाए खिप्पं संपणामए ॥१७॥ केसीकुमारसमणे गोयमे य महायसे। उभओ निसण्णा साहन्ति चन्दसूरसमप्पभा ॥१८॥ समागया बहू तत्थ पासण्डा कोउगा मिगा। गिहत्थाणं चऽणेगाओसाहस्सीओ समागया ॥१९॥ देवदाणवगन्धवा जवखरक्खसकिन्नरा। अदिस्साणं च भूयाणं आसी तत्थ समागमो॥२०॥ पुच्छामि ते महाभाग केसी गोयममन्बवी। तओ केसि वुवन्तं तु गोयमो इणमन्बवी ॥२१॥ पुच्छ भन्ते जहिच्छं ते केसि गोयममन्त्री।
तओ केसी अणुन्नाए गोयमं इणमन्बी ॥२२॥ [UTS-II. .5] .