________________
२२.४५ -] उत्तराध्यवनसूत्रम्
गोवालो भण्डवालो वा जहा तद्दन्वऽणिस्सरो। एवं अणिस्सरो तं पि सामण्णस्स भविस्ससि ॥४५॥ तीसे सो वयणं सोचा संनयाए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ॥४॥ मणगुत्तो वयगुत्तो कायगुसो जिइन्दिओ। सामण्णं निच्चलं फासे जावज्जीव वढन्वओ ॥ १७॥ उग्गं तवं चरित्ताणं जाया दोण्णि वि केवली। सव्वं कम्म खवित्ताणं सिद्धि पत्ता अणुत्तरं ॥४८॥ एवं करेन्ति संबुद्धा पण्डिया पवियक्खणा। विणियट्टन्ति भोगेसु जहा सो पुरिसोत्तमो ॥४९॥त्ति बमि ।
॥ रहनेमिजं समत्तं ॥ २२॥
॥सिगोयमिजं त्रयोविंशं अध्ययनम् ॥ जिणे पासे त्ति नामेण अरहा लोगपूहओ। संबुद्धप्पा य सव्व धम्मतित्थयरे जिणे ॥१॥ तस्स लोगपईवस्स आसि सीसे महायसे। केसीकुमारसमणे विज्जाचरणपारगे ॥२॥ ओहिनाणसुए बुद्धे सीससंघसमाउले। गामाणुगामं रीयन्ते सावत्थि पुरमागए ॥३॥ तिन्दुयं नाम उज्जाणं तम्मी नगरमण्डले। फासुए सिज्जसंथारे तत्थ वासमुवागए ॥४॥ अह तेणेव कालेणं धम्मतित्थयरे जिणे। भगवं वद्धमाणो त्ति सबलोगम्मि विस्सुए ॥५॥ तस्स लोगपईवस्स आसि सीसे महायसे। भगवं गोयमे नाम विज्जाचरणपारगे॥६॥ बारसंगविऊ बुद्धे सीससंघसमाउले। गामाणुगामं रीयन्ते से वि सावत्थिमागए ॥७॥