________________
६३
रहने मज्जं
अहसा भमरसन्निभे कुञ्चफणगसाहिए | सयमेव लुंचई केसे धिइमन्ता ववस्सिया ॥ ३० ॥ वासुदेवो य णं भणइ लुत्तकेसं जिइन्दियं । संसारसागरं घोरं तर कन्ने लहुं लहुं ॥ ३१ ॥ सा पव्वइया सन्ती पव्वावेसी तहिं बहुं । सयणं परियणं चेत्र सीलवन्ता बहुस्सुया ॥ ३२ ॥
गिरिं रेवययं जन्ती वासेणुल्ला उ अन्तरा । वासन्ते अन्धयारंमि अन्तो लयणस्स सा ठिया ॥ ३३ ॥
चीवराई विसारन्ती जहाजाय त्ति पासिया । रहनेमी भग्गचित्तो पच्छा दिट्ठो य तीइ वि ॥ ३४ ॥
भीया य सा तहिं वट्टु एगन्ते संजयं तयं । बाहाहिं काउं संगोप्फं वेवमाणी निसीयई ॥ ३५ ॥
अह सो वि रायपुत्ती समुद्दविजयंगओ । भीयं पवेवियं दट्टु इमं चक्कं उदाहरे ॥ ३६ ॥ रहनेमी अहं भद्दे सुरूवे चारुभासिणि । ममं भयाहि सुयणून ते पीला भविस्सई ॥ ३७ ॥ एहि ता भुंजिमो भोए माणुस्सं खु सुदुल्लाहं । भुत्तभोगी पुणो पच्छा जिणमग्गं चरिस्सिमो ॥ ३८ ॥ वडूण रहनेमिं तं भग्गुज्जोय पराइयं ।
राईमई असम्भन्ता अप्पाणं संवरे तहिं ॥ ३९ ॥ अह सा रायवरकन्ना सुट्टिया नियमव्वए । जाई कुलं च सीलं च रक्खमाणी तयं वए ॥ ४० ॥
जइ सि रूवेण वेसमणो ललिएण नलकूबरी । तहा वि ते न इच्छामि जइ सि सक्खं पुरन्दरो ॥ ४१ ॥ धिरत्थु ते जसो कामी जो तं जीवियकारणा । वन्तं इच्छसि आवाउं सेयं ते मरणं भवे ॥ ४२ ॥ अहं च भोगरायस्स तं च सि अन्धगवण्हिणो । मा कुले गन्धणा होमो संजम निहुओ चर ॥ ४३ ॥ जइ तं काहिति भावं जा जा दच्छसि नारिओ । वायाविद्धो व्व हढो अट्ठिअप्पा भविस्सासे ॥ ४४ ॥
. २२.४४..