________________
१९.८७ -] उत्तराध्ययनसूत्रम्
इड्डी वित्तं च मित्ते य पुत्तारंच नायओ। रेणुयं व पडे लग्गं निद्धणित्ताण निग्गओ ॥ ८७॥ पंचमहत्वयजुत्तो पंचहिं समिओ तिगुत्तिगुत्तो य। सन्भिन्तरबाहिरओ तवोकम्मंसि उज्जुत्तो ॥८८॥ निम्ममो निरहंकारो निस्संगो चत्तगारवो। समो य सव्वभूएसु तसेसु थावरेसु य ॥८९॥ लाभालाभे सुहे दुक्खे जीविए मरणे तहा। समो निन्दापसंसासु तहा माणावमाणओ ॥९॥ गारवेसुं कसाएसुं दण्डसल्लभएसु य। नियत्तो हाससोगाओ अनियाणो अबन्धणो ॥९१ ॥ अणिस्सिओ इहं लोए परलोए अणिस्सिओ। वासीचन्दणकप्पो य असणे अणसणे तहा ॥ ९ ॥ अप्पसत्थेहि दारेहिं सव्वओ पिहियासवे । अज्झप्पज्झाणजोगेहिं पसत्थदमसासणे ॥१३॥ एवं नाणेण चरणेण दंसणेण तवेण य। भावणाहि य सुद्धाहिं सम्मं भावेत्तु अप्पयं ॥९॥ बहुयाणि उ वासाणि सामण्णमणुपालिया। मासिएण उ भत्तेण सिद्धि पत्तो अणुत्तरं ॥९५॥ एवं करन्ति संबुद्धा पण्डिया पवियखणा। • विणियट्टन्ति भोगेसु मियापुत्ते जहामिसी ॥ ९६॥ महापभावस्स महाजसस्स मियाइ पुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोगविस्सुयं ॥९७॥ वियाणिया दुक्खविवद्धणं धणं ममत्तबधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं धारेज निव्वाणगुणावहं महं ॥९८॥ त्ति बेमि॥
॥ मियापुत्तीयं समत्तं ॥१९॥