________________
०.१४
महानियण्ठिजं
[- ॥ महानियण्ठिज्जं विंशतितमं अध्ययनम् ॥ सिद्धाण नमो किच्चा संजयाणं च भावओ। अत्थधम्मगई तच्च अणुसर्टि सुणेह मे ॥१॥ पभूयरयणो राया सेणि मगहाहियो। विहारजतं निज्जाओ माण्डिकुञ्छिसि चेइए ॥२॥ नाणादुमलयाइण्णं नाणापक्खिनिसेवियं। नाणाकुसुमसंछनं उज्जाणं नन्दणोवमं ॥३॥ तत्थ सो पासई साहं संजयं सुसमाहियं। निसण्णं रुक्खमूलम्मि सुकुमालं सुहोइयं ॥४॥ तस्स रुवं तु पासित्ता राहणो तम्मि संजए। अञ्चन्तपरमो आसी अउलो रूवविम्हओ ॥५॥ अहो वण्णो अहो एवं अहो अज्जस्य सोमया। अहो खन्ती अहो मुत्ती अहो भोगे असंगया ॥६॥ तस्स पाए उ वन्दित्ता काऊण य पयाहिणं । नाइदरमणासने पंजली पडिपुच्छई॥७॥ तरुणो सि अज्जो पब्वइओ भोगकालम्मि संजया। उपट्टिओ सि सामण्णे एयमटुं सुणेमि ता ॥८॥ अणाहो मि महाराय नाहो मज्झ न विज्जई। अणुकम्पगं सुहि वावि कचि नाभिसमेमऽहं ॥९॥ तओ सो पहसिओ राया सेणिओ मगहाहिवो। एवं ते इडिमन्तस्स कहं नाहो न विज्जई ॥१०॥ होम नाहो भयन्ताणं भोगे भुंजाहि संजया। मित्तनाईपरिवुडो माणुस्सं खु सदुल्लहं॥ ११ ॥ अप्पणा वि अणाहो सि सेणिया मगहाहिवा। अप्पणा अणाहो सन्तो कस्स नाहो भविस्ससि ॥ १२ ॥ एवं वृत्तो नरिन्दो सो सुसंभन्तो सुविम्हिओ। वयणं अस्सुयपु साहुणा विम्हयानिओ ॥१३॥ अस्सा हत्थी मणुस्सा मे पुरं अन्तेउरं च मे। भुंजामि माणुसे भोगे आणाइस्सरियं च मे ॥१४॥