________________
४५
संजइज्जं
संजओ अहमम्मीति भगवं वाहराहि मे । कुद्धे तेण अणगारे डहेज्ज नरकोडिओ ॥ १० ॥ अभयं पत्थिवा तुभं अभयदाया भवाहि य । अणिच्चे जीवलोगम्मि किं हिंसाए पसज्जसि ॥ ११ ॥ जया सव्वं परिञ्चज्ज गन्तव्वमवसस्स ते । अणिच्चे जीवलोगम्मि किं रज्जम्मि पसज्जासि ॥ १२ ॥ जीवियं चेव रूवं च विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं पेच्चत्थं नावबुज्झसे ॥ १३ ॥ दाराणि य सुया चेव मित्ता य तह बन्धवा । जीवन्तमणुजीवन्ति मयं नाणुव्वयन्ति य ॥ १४ ॥ नीहरन्ति मयं पुत्ता पियरं परमदुक्खिया । पियरो वि तहा पुत्ते बन्धू रायं तवं चरे ॥ १५ ॥ तओ तेणऽज्जिए दव्वे दारे य परिरक्खिए । कीलन्तऽन्ने नरा रायं हटुतुमलंकिया ॥ १६ ॥ तेणावि जं कयं कम्मं सुहं वा जइ वा दुहं । कम्मुणा तेण संजुत्तो गच्छई उ परं भवं ॥ १७ ॥ सोऊण तस्स सो धम्मं अणगारस्स अन्तिए । महया संवेगनिव्वेगं समावन्नो नराहिवो ॥ १८ ॥ संजओ चइउं रज्जं निक्खन्तो जिणसासणे । गद्दभालिस्स भगवओ अणगारस्स अन्ति ॥ १९ ॥ चिच्चा र पत्वइए खत्तिए परिभासइ । जहा ते दी सई रूवं पसन्नं ते तहा मणो ॥ २० ॥ .. किंनामे किंगोत्ते कस्लट्ठाए व माहणे । कहं पडियरसी बुद्धे कहं विणीए त्ति वृच्चसि ॥ २१ ॥ संजओ नाम नामेणं तहा गोत्तेण गोयमे ।
भाली ममायरिया विज्जाचरणपारगा ॥ २२ ॥ किरिचं अकिरियं विणयं अन्नाणं च महामुणी ।. एहिं चउहि ठाणेहिं मेयन्ने किं पभासई ॥ २३ ॥ इइ पाउकरे बुद्धे नायए परिनिव्वुडे । विज्ज्ञाचरणसंपन्ने सच्चे सच्चपरक्कमे ॥ २४ ॥
[ - १८.२४