________________
१८.२५-- ]
उत्तराध्ययन सूत्रम्
पडन्ति नरए घोरे जे नरा पाक्कारिणो । दिव्वं च गईं गच्छन्ति चरित्ता धम्ममारियं ॥ २५ ॥
मायावइयमेयं तु मुसाभासा निरत्थिया । संजममाणो वि अहं वसामि इरियामि य ॥ २६ ॥ सव्वे ते विइया मज्झं मिच्छादिट्ठी अणारिया । विजमाणे परे लोए सम्मं जाणामि अप्पगं ॥ ६७ ॥
अहमासी महापाणे जुइमं वरिसस ओवमं । जा सा पाली महापाली दिव्वा वरिससओवमा ॥ २८ ॥
से चुए बम्भलोगाओ माणुसं भवमागए । अप्पणी य परेसिं च आउं जाणे जहा तहा ॥ १९ ॥
नाणारुई च छन्दं च परिवज्जेज्ज संजए । अट्ठा जे य सव्वत्था इइ विज्जामणुसंचरे ॥ ३० ॥ पडिक्कमामि परिणाणं परमन्तेहिं वा पुणो । अहो उट्ठिए अहोरायं इइ विज्जा तवं चरे ॥ ३१ जं च मे पुच्छसी काले सम्मं सुद्धेण चेयसा । ताई पाउकरे बुद्धे तं नाणं जिणसासणे ॥ ३२ ॥ किरियं च रोयए धीरे अकिरियं परिवज्जए । दिट्ठीए दिट्टिसंपन्ने धम्मं चर सुदुच्चरं ॥ ३३ ॥ एयं पुण्णपयं सोचा अत्थधम्मोवसोहियं । भरहो वि भारहं वासं चेच्चा कामाई पव्व ॥ ३४ ॥ सगरो व सागरन्तं भरहवासं नराहिवो । इस्सरियं केवलं हिच्चा दयाए परिनिवुडे ॥ ३५ ॥ चइत्ता भारहं वासं चक्कवट्टी महिडिओ। पव्वज्जमब्भुवगओ मघवं नाम महाजसो ॥ ३६ ॥ सकुमारो मणुस्सिदो चक्कवट्टी महडिओ । पुत्तं रज्जं ठवेऊणं सो वि राया तवं चरे ॥ ३७ ॥ चइत्ता भारहं वासं चक्कवट्टी महडिओ । सन्ती सन्तिकरे लोए पत्ती गइमणुत्तरं ॥ ३८ ॥ इक्खागरायवसभो कुन्यू नाम नरीसरो । विक्खायकित्ती भगवं पत्तो गइमणुत्तरं ॥ ३९ ॥
४६.