________________
१४.१ -] उत्तराध्ययनसूत्रम्
॥उसुयारिजं चतुर्दशं अध्ययनम् ॥ देवा भवित्ताण पुरे भवम्मी केई चुया एगविमाणवासी। पुरे पुराणे उसुयारनामे खाए समिद्धे सुरलोगरम्मे ॥१॥ सकम्मसेसेण पुराकएणं कुलेसुदग्गेसु य ते पसृया। निविण्णसंसारभया जहाय जिणिन्दमग्गं सरणं पवना ॥ २ ॥ पुमत्तमागम्म कुमार दो वी पुरोहिओ तस्स जसा य पत्ती। विसालकित्ती य तहोसुयारो रायत्थ देवी कमलावई य ॥३॥ जाईजरामच्चुभयाभिभूया बहिविहाराभिनिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा दट्टण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दोन्नि वि माहणस्स सकम्मसीलस्स पुरोहियस्स। सरितु पोराणिय तत्थ जाइं तहा सुचिण्णं तवसंजमं च ॥५॥ ते कामभोगेसु असज्जमाणा माणुस्सएK जे यावि दिया। मोक्खाभिकंखी अभिजायसडा तायं उवागम्म इमं उदाहु॥६॥ असासयं दट्टु इमं विहारं बहुअन्तरायं न य वाहमाउं । तम्हा गिहंसि न रई लहामो आमन्तयामो चरिस्सामु मोणं ॥ ७ ॥ अह तायगो तत्थ मुणीण तेसिं तवस्स वाघायकरं वयासी। इमं वयं वेयविओ वयन्ति जहा न होई असुयाण लोगो॥८॥ अहिज्ज वेए परिविस्स विप्पे पुत्ते परिटुप्प गिहंसि जाया। भोच्चाण भोए सह इत्थियाहिं आरण्णगा होह मुणी पसत्था॥ ९॥ सोयरिंगणा आवगुणिन्धणेणं मोहाणिला पज्जलणाहिएणं । संतत्तभावं परित्तप्पमाणं लालप्पमाणं बहुहा बहुं च ॥१०॥ पुरोहियं तं कमसोऽणुणन्तं निमंतयन्तं च सुए धणेणं। जहकम कामगुणोहि चेव कुमारगा ते पसमिक्ख वकं ॥ ११ ॥ वेया अहीया न भवन्ति ताणं भुत्ता दिया निन्ति तमं तमेणं । जाया य पुत्ता न हवन्ति ताणं को णाम ते अणुमन्नेज्ज एयं ॥१२॥ खणमेत्तसोक्खा बहुकालदुक्खा पगामदुक्खा अणिगामसोक्खा। संसारमोक्खस्स विपक्खभूया खाणी अणत्थाण उ कामभोगा॥१३॥