________________
उसुयारिज्जं
[ - १४.२८
परिव्वयन्ते अणियत्तकामे अहो य राओ परितप्यमाणे । अन्नप्पमन्ते धणमे समाणे पप्पांति मच्चुं पुरिसे जरं च ॥ १४ ॥ इमं च मे अत्थि इमं च नत्थि इमं च मे किच्च इमं अकिच्चं । तं एवमेवं लालप्पमाणं हरा हरंति त्ति कहं पमाए ॥ १५ ॥ धणं पभूयं सह इत्थियाहिं सयणा तहा कामगुणा पगामा । तवं कए तप्प जस्त लोगो तं सव्व साहीणमिहेव तुभं ॥ १६ ॥ धणेण किं धम्मधुराहिगारे सयणेण वा कामगुणेहि चेव । समणा भविस्सामु गुणोहधारी वहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥
३५
जहा य अग्गी अरणी असन्तो खीरे घयं तेल्लमहा तिलेसु । एमेव ताया सरीरंसि सत्ता संमुच्छई नासह नावचिट्ठे ॥ १८ ॥ नो इन्दियग्गेज्झ अमुत्तभावा अमुत्तभावा वि य होइ निच्चो । अज्झत्थहेउं निययस्स बन्धो संसारहेउं च वयन्ति बन्धं ॥ १९ ॥ जहा वयं धम्ममजाणमाणा पावं पुरा कम्ममकासि मोहा ।. ओरुज्झमाणा परिरक्खियन्ता तं नेव भुज्जो वि समायरामो ॥ २० ॥ अमाहयंमि लोगंमि सव्वओ परिवारिए ।
के
अमोहाहिं पडन्तीहिं गिहंसि न रई लभे ॥ २१ ॥ अब्भाहओ लोगो केण वा परिवारिओ । का वा अमोहा वृत्ता जाया चिंतावरी हुमि ॥ २२ ॥ मखुणाऽब्भाहओ लोगो जराए परिवारिओ । अमोहा रयणी वृत्ता एवं ताय वियाणह ॥ २३ ॥ जा जा वच्चइ रयणी न सा पडिनियत्तई । अहम्मं कुणमाणस्स अफला जन्ति राइओ ॥ २४ ॥ जा जा वच्चइ रयणी न सा पडिनियन्तई । धम्मं च कुणमाणस्स सफला जन्ति राइओ ॥ २५ ॥ एगओ संवसित्ताणं दुहओ सम्मत्तसंजुया । पच्छा जाया गमिस्सामी भिक्खमाणा कुले कुले ॥ ३६ ॥ जस्सत्थि मच्चुणा सक्खं जस्स चऽत्थि पलायणं । जो जाणे न मरिस्सामि सो हु कखे सुए सिया ॥ २७ ॥ अज्जेव धम्मं पडिवज्जयामो जहिं पवना न पुणन्भवामो । अणायं नैव य अस्थि किंचि सद्वाखमं णे विणइत्तु रागं ॥ २८ ॥