________________
खुड्डागनियण्ठिज्ज
... [-६९ तुलिया विसेसमादाय दयाधम्मस्स खन्तिए। विप्पसीएज्ज मेहावी तहाभूएण अप्पणा ॥३०॥ तओ काले अभिप्पेए सही तालिसमन्तिए। विणएज्ज लोमहरिसं भेयं देहस्स कंखए ॥३१॥ अह कालंमि संपत्ते आघायाय समुस्सयं । सकाममरणं मरई तिण्हमन्नयरं मुणी ॥ ३२ ॥ त्ति बोमि ॥
॥ अकाममरणिज्जं समत्तं ॥५॥
॥ खुड्डागनियण्ठिज्ज षष्ठं अध्ययनम् ॥ जावन्तऽविज्जापुरिसा सव्वे ते दुक्खसंभवा। लुप्पन्ति बहुसो मूढा संसारंमि अणन्तए ॥१॥ समिक्ख पंडिए तम्हा पासजाई पहे बहू। अप्पणा सच्चमेसेज्जा मेत्तिं भूएसु कप्पए ॥२॥ माया पिया पहुसा भाया भज्जा पुत्ता. य ओरसा। नालं ते मम ताणाय लुप्पन्तस्स सकम्मुणा ॥३॥ एयमद्रं सपेहाए पासे समियदसणे। छिन्द गेद्धिं सिहं च न कंखे पुत्वसंथुयं ॥४॥ गवासं मणिकुंडलं पसवो दासपोरुसं। सम्वमेयं चहत्ताणं कामरूवी भविस्ससि ॥५॥ [थावरं जंगमं चेव धणं धण्णं उवक्खरं । पच्चमाणस्स कम्मोह नालं दुक्खाउ मोयणे अज्झत्थं सवओ सव्वं दिस्स पाणे पियायए। न हणे पाणिणो पाणे भयवेराओ उवरए ॥६॥ आयाणं नरयं दिस्स नायएज्ज तणामवि । दोगुंछी अप्पणो पाए दिलं भुंजेज्ज भोयणं ॥७॥ इहमेगे उ मन्नन्ति अप्पच्चक्खाय पावगं । आयारियं विदित्ताणं सव्वदुक्खाण मुच्चई ॥८॥ भणन्ता अकरेन्ता य बन्धमोक्खपइण्णिणो । वायाविरियमेत्तेण समासासेन्ति अप्पयं ॥९॥