________________
५.१५ - ]
उत्तराध्ययनसूत्रम्
एवं धम्मं विउक्कम्म अहम्मं पडिवज्जिया । बाले मच्चुमुहं पत्ते अक्खे भग्गे व सोयई ॥ १५ ॥ तओं से मरणन्तंमि बाले सन्तस्सई भया । अकाममरणं मरई धुत्ते व कलिना जिए ॥ १६ ॥ एयं अकाममरणं बालाणं तु पवेइयं । एत्तो काममरणं पण्डियाणं सुणेह मे ॥ १७ ॥ मरणं पि सपुण्णाणं जहा मेयमणुस्सुयं । विप्पसण्णमणाघायं संजयाण वुसीमओ ॥ १८ ॥ न इमं सव्वेसु भिक्खूसु न इमं सव्वेसुऽगारिसु । नाणासीला अगारत्था विसमसीला य भिक्खुणो ॥ १९ ॥ सन्ति एगेहिं भिक्खुहिं गारत्था संजमुत्तरा । गारत्थेहि य सवहिं साहवो संजमुत्तरा ॥ २० ॥ चीराजिणं नगिणिणं जडी संघाडिमुण्डिणं । एयाणि वि न तायन्ति दुस्सीलं परियागयं ॥ २१ ॥ पिण्डोलए व दुस्सीले नरगाओ न मुच्चई । भिक्खाए वा गिहत्थे वा सुन्वए कम्मई दिवं ॥ २२ ॥ अगारिसामाइयंगाणि सड्डी कारण फासए । पोसहं दुहओ पक्खं एगरायं न हावए ॥ २३ ॥ एवं सिक्खासमावन्ने गिहिवासे वि सुव्वए । मुई छविपव्वाओ गच्छे जक्खसलोगयं ॥ २४ ॥ अह जे संवुडे भिक्खू दोहं अन्नयरे सिया । सव्वदुक्खप्पहीणे वा देवे वावि महिड्डिए ॥ २५ ॥ उत्तराई विमोहाई जुइमन्ताणुपुव्वसो । समाइण्णाई जक्खेहिं आवासाइं जसंसिणो ॥ २३ ॥ दीहाउया इड्डिमन्ता समिद्धा कामरूविणो । अहुणोववन्नसंकासा भुज्जो अचिमलिप्पभा ॥ २७ ॥ ताणि ठाणाणि गच्छन्ति सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा जे सन्ति परिनिव्वुडा ॥ २८ ॥ तेसि सोच्चा सपुज्जाणं संजयाण वुसीमओ । न संतसन्ति मरणन्ते सीलवन्ता बहुस्सुया ॥ २९ ॥
१२
*'*