________________
११
अकाममरणि
॥ अकाममरणिज्जं पञ्चमं अध्ययनम् ॥
अण्णवंसि महोघांस एगे तिण्णे दुरुत्तरं । तत्थ एगे महापने इमं पण्हमुद्राहरे ॥ १ ॥ सन्तिमे य दुवे ठाणा अक्खाया मारणन्तिया । अकाममरणं चेव सकाममरणं तहा ॥ २ ॥ बालाणं अकामं तु मरणं असई भवे । ' पण्डियाणं सकामं तु उक्कोसेण सहं भवे ॥ ३ ॥ तत्थिमं पढमं ठाणं महावीरेण देखियं । कामगिद्धे जहा बाले मिसं कूराहं कुन्वई ॥ ४ ॥ जे गिद्धे कामभोगेसु पगे कूडाय गच्छाई । न मे दिट्ठे परे लोए चक्खुदिट्ठा इमां रई ॥ ५ ॥
हत्थागया इमे कामा कालिया जे अणागया । को जाणइ परे लोप अत्थि वा नत्थि वा पुष्णो ॥ ६ ॥ जणेण सद्धि होक्खामि इइ बाले पगढभई । कामभोगाणुराणं. केसं संपडिवज्जई ॥ ७ ॥ तओ से दण्डं समारभई तसेसु थावरेसु य । अट्ठाए य अट्ठाए भूयग्गामं विहिंसई ॥ ८ ॥
.
हिंसे बाले मुसावाई माइल्ले पिसुणे सढे | भुंजमाणे सुरं मंसं सेयमेयं ति मन्नई ॥ ९ ॥
कायसा वयसा मत्ते विचे गिद्धे य इत्थिसु । दुहओ मलं संचिणह सिसुणागु व्व मट्टियं ॥ १० ॥ तओ पुढो आर्यकेणं गिलाण परितप्पई । पभीओ परलोगस्स कम्माणुप्पेहि अप्पणो ॥ ११ ॥ सुया मे नरप ठाणा असीलाणं च जा गई । बालाणं कूरकम्माणं पगाढा जत्थ वेयणा ॥ १२ ॥ तत्थोववाइयं ठाणं जहा मेयमणुस्सुयं । आहाकम्मोहं गच्छन्तो सो पच्छा परितप्पई ॥ १३ ॥ जहा सागडिओ जाणं समं हिच्चा महापहं । . विसमं मग्गमोइण्णो अक्खे भग्गंमि सोयई ॥ १४ ॥
। - ५.१४