________________
७६ ]
औपपातिकसूत्रम् [ $ Sutra 103
SUTRA 103. तए णं तस्स दारगस्स गब्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पइण्णा भविस्सइ ।
SUTRA 104. से णं तत्थ णवण्हं मासाणं बहुपडिपुण्णाणं अद्धमाणराइंदियाणं वीइक्ताणं सुकुमालपाणिपाए जाव ससि5 सोमाकारे कंते पियदंसणे सुरुवे दारए पयाहिति ।
SUTRA 105. तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठियवडियं काहिति, बिइयदिवसे चंदसूरदंसणियं काहिति,
छठे दिवसे जागरियं काहिंति, एकारसमे दिवसे वीइकंते णिवत्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे 10 अम्मापियरो इमं एयाख्वं गोणं गुणणिफण्णं णामधेनं
काहिति–'जम्हा णं अम्हं इमंसि दारगंसि गम्भत्थंसि चेव समाणंसि धम्मे दर्दंपइण्णा तं होउँ णं अम्हं दारए दढपइण्णे णामेणं" तए णं तस्स दारगस्स अम्मापियरो णामधेज्जं करोहिंति दढपइण्णत्ति ।
[SUTRA 105 ). 15 तए णं तस्स दृढपइण्णस्स अम्मापियरो अणुपुव्वेणं ठिइवडियं चंदसूरदरिसणं च जागरिय नामधेजकरणं परंगमणं च पचंकमणगं च पच्चक्खाणगं च जेमणगं च पिंडवद्धावणं च पजपावणं च कण्णवेहणगं च संवच्छरपडिलेहणगं च चोलोवणयणं च उवणयणं च अण्णाणि
१L °माण य. २ B. ठिइवडियं, L ठिइपडियं. ३ B बिइए L तइय.४ A निम्वित्ते. 11 गोण्ण. ६ L दढा. ७. होऊ. ८ Noted in L.