________________
औपपातिकसूत्रम् [Sut. 55णियाहिं लासियाहिं लउसियाहिं सिंहलीहिं दमिलीहिं आरबीहिं पुलिंदीहिं पक्कणीहिं बहलीहिं मरुंडीहिं सबरीहिं' पारसीहिं णाणादेसीहि विदेसपरिमंडियाहिं इंगियचिंतियपत्थियवियाणि
याहिं सदेसणेवथंग्गहियवेसाहिं चेडियाचकवालवरिसधेरक5 चुइज्जमहत्तरवंदपरिक्खित्ताओ अंतेउराओ णिग्गच्छंति २
त्ता जेणेव पाडियकजाणाई तेणेव उवागच्छंति उवागच्छित्ता पाडियकपाडियकाई जत्ताभिमुहाई जुत्ताई जाणाई दुरूहति दुरूहित्ता णियगपरियालसद्धिं संपरिवुडाओ चंपाए
णयरीए मज्झमज्झेणं णिग्गच्छति णिग्गच्छित्ता जेणेव पु10 ण्णभद्दे चएइ तेणेव उवागच्छंति उवागच्छित्ता समणस्स
भगवओ महावीरस्स अदूरसामंते छत्तादीए तित्थयराइसेसे पासंति पासित्ता पाडियकपाडियकाई जाणाई ठवेंति ठवित्ता जाणेहितो पच्चोरुहंति २ ता बहूहिं खुजाहिं जाव परि
क्खित्ताओ जेणेव समणे. भगवं महावीरे तेणेव उवाग15 च्छंति २ ता समणं भगवं महावीरं पंचविहेणं अभिग
मेणं अभिगच्छति । तं जहा-१ सचित्ताणं दव्वाणं विओसरणयाए २ अचित्ताणं दव्वाणं अविओसरणयाए ३ विणओणयाए गायलहीए ४ चक्खुप्फासे अंजलिपग्गहेणं ५मणसो एंगत्तिभावकरणणं समणं भगवं महावीरं तिक्खुत्तो आदा20 हिणपयाहिणं करोंत २ ता वंदति णमंसंति वंदित्ता
णमंसित्ता कूणियरायं पुरओकट्ट ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति।
SUTRA. 56. तए णं समणे भगवं महावीरे कूणियस्स रण्णो भं___ १ A. B. मुरुंडीहिं. २ A सबरियाहिं. ३ A. देसीविदेस. ४°पत्थियमणोगय noted in L. ५ L वत्थगहिय. ६L. वरिसवर.७ A°त्तरग. ८ A.सच्चिताणं. ९ A अच्चिताणं. १० A एगत्तकरणेणं. ११ A ° उडाओ.