________________
Sut. 55-]
औपपातिकसूत्रम् महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं पंचविहणं अभिगमेणं अभिगच्छइ । तं जहा-१सचि त्ताणं दव्वाणं विओसरणयाए २ अचित्ताणं दव्वाणं अविओसरणयाए ३ एगसाडियं उत्तरासंगकरणेणं ४ चक्खुप्फासे अंजलिपग्गहेणं [हत्थिखंधविभणयाए] ५ मणसो 5 एगत्तभावकरणेणं समणं भगवं महावीरं तिक्खुत्तो आदाहिणपयाहिणं करेइ २ त्ता वंदइ नमसइ २ ता तिविहाए पज्जुवासणयाँए पज्जुवासइ, तं जहाः-काइयाए वाइयाए माणसियाए । काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जु- 10 वासइ । वाइयाए-जं जं भगवं वागरेइ एवमेयं भंते! तहमेयं भंते ! अवितहमेयं भंते! असंदिद्धमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते! से जहेयं तुम्भे वदह अपडिकूलमाणे पज्जुवासइ । माणसियाए-महयासंवेग जणइत्ता तिव्वधम्माणुरागरत्ते पज्जुवासई ॥ . . 15
SUTRA. 55.
तए णं ताओ सुभद्दप्पमुहाओ देवीओ अंतोअंतेउरंसि हायाओ जाव पायच्छित्ताओ सव्वालंकारविभूसिया
ओ [ वाचनान्तरे-वाहुयसुभगसोवत्थियवद्धमाणगपूसमाणगजयविजयमंगलसएहिं अभिथुव्वमाणाओ कप्पाछेयायरियरइयसिरसाओ महयागंघद्धणिं मुयंतीओ ] 20 बहूहिं खुजाहिं चिलाईहिं वामणीहिं वडभीहिं. बब्बरीहिं पंसियाहिं जोणियाहिं पल्हवियाहिं ईसिणियाहिं चारुई
१L करणेणं. २ noted in L.३ B. मणसा. ४ B. एगत्तीभाव. ५ A वासणाए. ६ L. B. कुलेमाणे. ७ क्वचितू-धारिणी° noted in L. ८ Noted in L. ९ A. चेलाहि १० A पयाउसियाहिं. ११ A.B. पण्हवि. १२ A. इसिगिणीआहिं. १३ A. वासि.