________________
Sut. 37-]
औपपातिकसूत्रम् इकंताओ य बालभावं अणइवरसोमचारुरूवाओ निरुवहयसरसजोव्वणकक्कसतरुणवयभावं उवगयाओ निच्चं अवडियसहावाओ सव्वंगसुंदरीओ इच्छियनेवच्छरइयरमणिज्जगहियवेसाओ किं ते हारद्धहारपाउत्तरयणकुंडलवामुत्तगहेमजालमणिजालकणगजालसुत्तंगउरितियकडगखुड्डगएगावलिकंठ- 5 सुत्तमगहरावरवच्छगेवेज्जसोणिसुत्तगतिलगफुल्लगसिद्धत्थियकण्णवालियससिसूरउसवक्कयतलभंगयतुडियहत्थमालयहरिसकेऊरवलयपालंबअंगुलिज्जगवलक्खदीणारयालिया चंदसूरमालि. याकंचिमेहलकलावपयरगपरिहेरगपायजालधंटियखिंखिणिरयणोरुजाल/ड्डियवरनेउरचलणमालियाकणगाणगलजालगमगर- 10 मुहविरायमाणनेउरपचलियसदालभूसणधारणीओ दसद्धवण्णरागरइयरत्तमणहरे हयलालापेलवाइरेगे धवले कणगखचियंतकम्मे आगासफालियसरिसप्पहे असुपणियत्थाओ आयरेणं तुसारगोक्खीरहारदगरयपंडुरदुगुल्लसुकुमालसुकयरमाणज्जउत्तरिज्जाई पाउयाओ, वरचंदणचच्चियाओ वरा--15 भरणभूसियाओ सव्वोउयसुराभिकुसुमरइयविचित्तवरमल्लधारिणीओ सुगंधचुण्णंगरागवरवासपुप्फपूरगविराइयाओ अहियसस्सिरीयाओ उत्तमवरधूवधूवियाओ सिरीसमाणवेसाओ दिव्वकुसुममल्लदामपन्भंजलिपुडाओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमललाडाओ चंदाहियसोमदंसणाओ उक्का- 20
ओ विव उज्जोएमाणाओ विज्जुघणमिरीइसरदिप्पंततेयअहियतरसन्निगासाओ सिंगारागारचारुवेसाओ संगयगयहासयभणियचेठियविलाससललियसलावनिउणजुत्तोवयारकुसला
ओ सुंदरथणजघणवयणकरचरणनयणलावण्णरूवजावणविलासकलियाओ सुरवधूओ सिरीसनवणीयमउयसुकुमालतु 25
१ Com.°वासत्तग. २ Com.°सभग. ३ Com गधरच्छ. ४ Com. चक्कय.५ iom 'या. ६ Com. खुड्डिय. ७ Com. °धरीउ. ८ Com. अंसए नियत्थाओ.