________________
३४
औपपातिकसूत्रम् Sut. 37मउडा पालगपुप्फगसोमणससिसिरिवच्छनंदियावट्टकामगमपीतिगममणोगमविमलसव्वओभदनामधेज्जेहिं विमाणेहिं तरुणदिणयरकरअइरेगप्पन्भेहिं मणिकणगरयणघडियजालुज्जलहेमजालपेरंतपरिगएहिं सपयरवरमुत्तदामलंबंतभूसणेहिं पचलियघंटाव5 वलिमहुरसहवंसतंतीतलतालगीयवाइयरवेणं महुरेणं मणोह
रेणं पूरयंता अंबरं दिसाओ य, सोभेमाणा सरियं, संपठिया थिरजसा देविंदा हटतुटमणसा, सेसा वि य कप्पवरविमाणाहिबा सविमाणविचित्तचिंधनामंकविगडपागडमउडाडो
वसुभदंसणिज्जा समान्निति, लोयंतविमाणवासिणो यावि देव10 संघा य पत्तेयविरायमाणविरइयमणिरयणकुंडलाभसंतनिम्मलनियगंकियविचित्तपागडियमउडा दायंता अप्पणो समुदयं, पेच्छंता वि य परस्स रिडीओ, जिणिंदवंदणनिमित्तभत्तीए चोइयमई जिणदंससुयागमणजणियहासा विउलबलसमूहपिंडिया संभमेणं गगणतलविमलाविउलगगणगइचवलचालयमण15 ( पर्वण) जइणसिग्धवेगा णाणाविहजाणवाहणगया ऊसि
यविमलधवलछत्ता विउब्बियजाणवाहणविमाणदेहरयणप्पभाए उज्जोएंता नहं, वितिमिरं करेंता सविडीए हुलियं प्रयाताः। [पसिढिलवरमउडातरीडधारी मउडदित्तसिरया रत्तामा पउमपम्हगोरा सेया।]"
[SUTRA 38. 20 तेणं कालेणं तेणं समएणं समणस्स भगवओ महा
वीरस्स बहवे अच्छरगणसंघाया आंतयं पाउभवित्था । ताओ णं अच्छराओ धंतधोयकणगरुयगसरिसप्पभाओ सम
१ Com. 'दिवागरकरातिरेगप्पहेहिं. २ Com. 'पागडियचिंधमउडा. ३ Not in L. ४ Com. आयवत्ता. ५ Read in Com. with the remark गमान्तरमिदमू. ६ Com, prefaces the passage thus:-पुस्तकान्तरे देवीवर्णको दृश्यते । स चैवम्.