________________
औपपातिकसूत्रम् .
[ Sut 24
गइया अणेगवासपरियाया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ||
१६
SUTRA 24.
ते काणं तेणं समरणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइया आभिणिबोहि5 यणाणी जाव केवलणाणी अप्पेगइया मणबलिया वयबलिया काय बलिया [ णाणबलिया दंसणबलिया चारितबलिया ]' अप्पेगइया मणेणं सावाणुग्गहसमत्था [ एवं - वएणं कारणं ] अप्पेगइया खेलोसहिपत्ता एवं जल्लोसहि विप्पोसहि आमोसहि सव्वोसहि° अप्पेगइया कोबुद्धी एवं बीय10 बुध्दी पडबुध्दी अप्पेगझ्या पयाणुसारी अप्पेगइया संभिन्नसोया अप्पेगइया खीरासंवा अप्पेगइया महुयासवा अप्पेगइया सप्पियासवा अप्पेगइया अक्खीणमहाणसिया एवं उज्जुमई अप्पेगइया विउलमई विउब्वणिढिपत्ता चारणा विज्जाहरा आगासाइवाई अप्पेगइया कणगावलितवोकम्मं 15 पडिवण्णा एवं एगावलिं खुड्डगसीहिनिक्कीलियं तवोकम्पं पडिवण्णा [ अप्पेगइया ] महालयं सीहनिक्कीलियं तवोकम्मं पडिवण्णा भद्दपडिमं महा भद्दपडिमं सव्वओभद्दपडिमं आयंबिलवध्दर्माणं तवोकॅम्मं पडिवण्णा मासियं भिक्खुपडिमं एवं दोमासियं पडिमं तिमासियं पडिमं जाव सत्तमासियं 20 भिक्खुपाडिमं पडिवण्णा पढमं सत्तरइंदियं भिक्खुपडिमं पडिवण्णा जाव तच्चैस तराईदियभिक्खुपडिमं पडिवण्णा अहोराइदियं भिक्खुपाडमं पडिवण्णा एकैराईदियं भिक्खुपडिमं पाडवण्णा सत्तसत्तामयं भिक्खुपडिमं अट्ठअट्टामियं भिक्खुपडिमं
१ Noted in L २ A ° वाइणो. ३ A वलिं- ४ L गं. ५ Road in A. ६ L माणगं. ७ A °वोक्कम्मं ८ L & B तेमा ९ पढमसत्त. १० च्चं . ११ A इक्क, & notes एग.