________________
Sut. 23-1 औपपातिकसूत्रम्
१५ तेणेव उवागच्छइ २त्ता अहापडिरूवं ओग्गहं ओगिण्हित्ता [असोगवरपायवस्स अहे पुढविसिलावट्टगास पुरत्याभिमुहे पलियंकनिसने अरहा जिणे केवली समणगणपरिवुडे ' संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥
SUTRA 23. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावी- 5 रस्स अंतेवासी बहवे समणा भगवंतो अप्पेगइया उग्गपव्वइया भोगपव्वइया राइण्णणायकोरव्वखत्तियपव्वइया भडा जोहा सेणावईपसत्थारो सेंही इब्भा अण्णे य बहवे एवमाइणो उत्तमजाइकुलरूवविणयविण्णाणवण्णलावण्णविक्कमपहाणसोभग्गकंतिजुत्ता बहुधणघण्णाणिचयपरियालफिडिया10 गरवइगुणाइरेगा इच्छियभोगा सुहसंपललिया किंपागफलोवमं च मुणियविसयसोक्खं जलबुब्बुयसमाणं कुसग्गजलबिन्दुचंचलं जीवियं य णाऊण अद्धवमिणं रयमिव पडग्गलग्गं संविधुणित्ताणं चइत्ता हिरण्णं जाव [ यावच्छब्दोपादानादिदं दृश्यम्-चिच्चा सुवणं चिच्चा धणं – एवं 15 धणं बलं वाहणं कोसं कोडागारं रज रडं पुरं अंतेउरं चिच्चा विउलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडा भवित्ता अगाराओ अणगारियं ] पैव्वइया, अप्पगइया अद्धमासपरि- 20 याया अप्पेगइया मासपरियाया-एवं दुमास तिमास जाव एक्कारस' अप्पेगइया वासपरियाया दुवास तिवास अप्पे
णाऊणं. ६ चेच्चा.
१ Noted in L. २ L सिठ्ठी. ३ B'परिवार- ४ B°चवलं. ५ ७८ रहं. ८ Noted in L.