________________
५० उत्तराध्ययनसूत्रम् (अध्ययन ५४) नहेब कुचा समइक्कम ता, तयाणि जालाणि दलित्तु हसा । पले ति पुत्ता य पई य मझ, ते ह कह नाणुगमिस्समेक्का ॥३६।। पुरोहिय त ससुयं सदार, सोच्चा ऽभिनिक्खम्म पहाय भाए । कुडुबसारं विउलुत्तमं च, राय अभिक्ख समुवाय देवी ॥३७।। वतासी .पुरिसो राय, न सो होइ पस'सिओ । माहणेण परिच्चत्त', धणं आदाउमिच्छसि ॥३८॥ संन्वन जइ तुह, सव्वं वावि धणं भवे । सव्वं पिते अपज्जतं, नेव ताणाय त तव ॥१९॥ मरिहिसि सय जया तया वा, मणेारमे कामगुणे पहाय । एको हुधिसो नरदेव ताण, न विज्जई अन्नमिहेह किंचि ॥४०॥ बाहोरम पंकिखणि पंजरे वा, संताणछिन्ना चरिस्सामि माणं ।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनियत्तदासा ॥४१।। 'वरिगणों जहा रण्णे, डज्झमाणेसु जंतुसु ।
अन्ने सत्ता पमायति, रागदोसवस गया ॥४२॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । डज्झमाणं न बुज्झामा, रागहोसग्गिणा जगं ॥४३॥ भोगे भाच्चा वमित्ता य, लहुभूयविहारिणी । आमायमाणा गच्छति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदति, मम हत्थज्जमागया । वयं च सत्ता कामेसु, भविस्सामा जहा इमे ॥४५।। सामिस कुललं दिस्स, बज्झमाण निरामिस । आमिस सव्वमुज्झित्ता, विहरिस्सामा निरामिसा ॥४६।।