________________
उत्सराध्ययनसूत्रम् (अध्ययनं १२) ३९ रनो नहिं कोसलियस्स धूया, भह त्ति नामेण अणिदियगी । तं. पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ।।२०।। देवाभिओगेण निओइएण, दिना मु रत्ना मणसा न झाया । नरिंददेविंदभिवंदिएण, जेणामि वंता इसिणा स एसो ॥२१॥ एसो हु सो उग्गतवो महप्पा, जितिदिओ संजओ बभयारी । नो मे तया नेच्छइ दिजमाणिं, पिउणा सय कोसलिएण रन्ना
॥२२॥ महाजसो एस महाणुभावो, घोरब्वओ घोरपरक्कमो य । मा एयं हीलेह अहीलणिज्ज', मा सब्बे तेएण भे निदहेजा
॥ २३ ॥ श्याइ तीसे वयणाइ सोचा, पत्तीइ भदाइ.सुहासियाई । इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिवारयति
॥ २४ ॥ ते धोररूवा ठिय अंतलिक्खेऽसुरा तहिं तं जण तालयंति । ते भिन्नदेहे रूहिरं वमते, पासित्तु भद्दा इणमाहु भुज्जो
॥ २५ ॥ गिरि नहेहि खणह, अयं दंतेहि खायह । जायतेह पाएहि हणह, जे भिक्खु अवमन्नह ॥ २६ ॥ आसीविसो उम्गतवो महेसी, घोरव्वओं घोरपरकमो य । भगणि व पक्खद पयंगसेणा, जे भिक्खुयं भक्तकाले वह
॥ २७ ॥