SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् (मध्ययन १२) सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्भे । जइ इच्छह जीवियं वा धणं वा लोग पि एसो कुविओ डहेज्जा ॥ २८ ॥ अवहेडिय पिटिसउत्तमंगे, पसारिया बहु अकम्मचे? ।। निज्झेरियच्छे गहिरं वमंते, उद्धमुहे निग्गयजीहनेत्ते ॥ २९ ॥ ते पासिया खडियकभूए, विमणो विसण्णो अह माहणो सो। इसि पसाएइ सभारियाओ, हीलं च निदं च खमाह भंते वालेहि मूढेहि अयाणएहि', जं हीलिया तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति पुव्वि च इण्हि च अणागय च, मणप्पदोसो न मे अस्थि कोइ । जक्खा हु वेयावडियं करें ति, तम्हा हु एए निहया कुमारा अत्यं च धम्म च वियाणमाणा, तुब्भे न वि कुप्पह भूइपन्ना । तुभ तु पाए सरण उवेमो, समागया सव्वजणेण अम्हे अच्चेमु ते महाभाग, न ते किंचि न अच्चिमो । . भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥ ३४ ॥ इमं च मे अस्थि पभूयमन्त्र, तं भुजसू अम्ह अणुग्गहडा । बाट ति पडिच्छई मसपाण, मासस्स ऊ पारणए महप्पा
SR No.022569
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorPurushudaniya Parshwanath SMP Jain Sangh
PublisherPurushudaniya Parshwanath SMP Jain Sangh
Publication Year1984
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy