________________
उत्तराध्ययनसूत्रम् (मध्ययन १२)
सीसेण एवं सरणं उवेह, समागया सव्वजणेण तुम्भे । जइ इच्छह जीवियं वा धणं वा लोग पि एसो कुविओ
डहेज्जा ॥ २८ ॥ अवहेडिय पिटिसउत्तमंगे, पसारिया बहु अकम्मचे? ।। निज्झेरियच्छे गहिरं वमंते, उद्धमुहे निग्गयजीहनेत्ते ॥ २९ ॥ ते पासिया खडियकभूए, विमणो विसण्णो अह माहणो सो। इसि पसाएइ सभारियाओ, हीलं च निदं च खमाह भंते
वालेहि मूढेहि अयाणएहि', जं हीलिया तस्स खमाह भंते । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति
पुव्वि च इण्हि च अणागय च, मणप्पदोसो न मे अस्थि कोइ । जक्खा हु वेयावडियं करें ति, तम्हा हु एए निहया कुमारा
अत्यं च धम्म च वियाणमाणा, तुब्भे न वि कुप्पह भूइपन्ना । तुभ तु पाए सरण उवेमो, समागया सव्वजणेण अम्हे
अच्चेमु ते महाभाग, न ते किंचि न अच्चिमो । . भुंजाहि सालिमं करं, नाणावंजणसंजुयं ॥ ३४ ॥ इमं च मे अस्थि पभूयमन्त्र, तं भुजसू अम्ह अणुग्गहडा । बाट ति पडिच्छई मसपाण, मासस्स ऊ पारणए महप्पा