________________
२६
उत्तराध्ययनसूत्रम् (अध्ययन ९)
एयमलृ निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविदा इणमब्बवी ॥ १७ ॥ पागारं कारइत्ताणं, गोपुरट्टालगाणि य । उस्सूलगसयग्घीओ, तआ गच्छसि खत्तिया ॥ १८ ॥ एयमलृ निसामित्ता, हेजकारणचाइओ । तओ नमी रायरिसी, देविंद इणमब्बवी ॥ १९ ॥ सद्ध नगरं किच्चा, तवसंवरमग्गलं । खंती निउणपागारं, तिगुत्तं दुप्पधसयं ।। २० ॥ धणु परक्कम किचा, जीवं च इरियं सया । धिईच केयणं किच्चा; सच्चेण पलिमथए ॥ २१ ॥ तवनारायजुत्तेण, भित्तूण कम्मकंचुयं । मुणी विगथसंगामो, भवाओ परिमुच्चए ॥ २२ ॥ एयमढ़ निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदा इणमब्बवी ॥ २३ ॥ पासाए कारइत्ताणं, बद्धमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥ २४ ।। एयमलै निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविद इणमब्बवी ॥ २५ ॥ संसयं खलु सो कुणई, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छेज्जा, तत्थ कुम्वेज सासयं ॥ २६ ॥ एयमढें निसामित्ता, हेउकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥