________________
उत्तराध्ययनसूत्रम् (अध्ययनं ६)
माया पिया न्हुसा भाया. नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा || ३ || एयम सपेहाए, पासे समियदसणे ।
छिंद गेद्धिं सिहं च, न कखे पुव्वसथवं ||४|| गवासं मणिकुंडलं, पसवो दासपारुस । सव्वमेय चइत्ताणं, कामरूवी भविस्ससि ||५|| थावरं जंगमं चेब, धणं धन्न उबक्स्वरं । पच्चमाणस्स कम्मेहिं, नालं दुक्खाओ माय || ६ || अज्झत्थं सम्बओ सव्वं, दिस्स पाणे पियायए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥७॥ आयाणं नरयं दिस्स नायएज्ज तणामवि । दोगुंछी अप्पणो पाए, दिन भुजेज्ज भोयण ||८|| इहमेगे उ मन्नंति, अप्पञ्चकृखाय पावगं । आयरिय विदिताण, सव्वदुक्खाण मुच्चइ ||९|| भणता अकरेता य, बंधमोक्खपइण्णिणो । वायाविरिय मेरोण, समासासेति अप्पयं ||१०|| न चिन्ता तायए भासा, कुओ विज्जाणुसासणं विसन्ना पावकम्मेहि, बाला पंडियमाणो ||११|| जे केइ सरीरे सत्ता, वण्णे रूवे य सव्बसो । मणसा कायवणं, सव्वे वे दुक्खसंभवा ||१२|| आवन्ना दोहमद्धाण, संसारंमि अनंतए । तन्हा सव्वदिसं पस्सं, अप्पमतो परिव्व ॥ १३॥
૪
भज्जा पुता य ओरसा ।