________________
१६.
उत्तराध्ययन सूत्रम् (अध्ययनं ४ )
१७ ॥
तओ से मरण'तम्भ बाले संतसई भया । अकाममरणं मरई. धुत्ते व कलिणा जिए ।। १६ ।। एयं अकाममरणं वालाणं तु पवेइयं । एतो सकाममरणं, पंडियाणं सुणेह मे ॥ मरणं पि सपुष्णाणं, जहा मेऽयमणुस्सु । विप्पसण्णमणाघाय, संजयाणं वसीमओ ॥ १८ ॥ न इमं सब्वेसु लिक्खुसु न इमं सव्वेसु ऽगारि । नाणासीला अगारत्था विरामसीला य भिक्खुणा ||१९|| संति एगेहिं भिकखहिं, गोरत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं, साहबो संजमुत्तरा ||२०|| चीरायिणं नगिणिणं, जडी संघाडिमुडिणं । एयाई वि न तायति, दुस्मीलं परियागयं ॥२१॥ पिंडालए व्व दुस्साल, नरगाओ न मुच्चइ | भिक्खाए वा गिहत्थे वा, सुव्त्रए कम्मई दिवं ||२२|| अगारि सामाई अंगाई, सड्डो कारण फास | पोसहं दुहओ पक्खं, एगराय न हाव ॥२३॥ एवं सिकखासमावन्ने, गिहिवासे वि सुव्वए । मुबई छविपव्वाओ, गच्छे जक्लोगयं ॥२४॥ अह जे संवुडे भिक्खू, दो अन्नयरे सिया । गव्वदुक्खपहीणे वा, देवे वावि महिटिए ||२५|| उत्तराइ विमेाहाइ, जुईमंताऽणुपुव्वसा । समाईण्णाई जस्खेहि, आवासाइ जसंसिणा ||२६||
".