________________
४ . उत्तराध्ययनसूत्रम् (अध्ययन १) कालेण निक्खमे भिक्खू , कालेण य पडिकमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥३१॥ परिवाडीए न चिटेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मियं कालेण भक्खए ।॥३२॥ नाइदूरमणासन्ने, नन्नेसिं चक्खुफासओ । एगो चिद्विज भत्तठ्ठा लंधित्ता तं नइक्कमे ॥३३॥ नाइउच्चेव न नीए वा, नासन्ने नाइदूरओ । फासुयं परकडं पिंड, पडिगाहेज संजए ॥३४॥ अप्पपाणऽपबीयम्मि, पडिच्छन्नम्मि संवुडे । समयं संजए भुजे, जयं अपरिसाडियं ।।३५।। सुकडि त्ति सुपकि त्ति, सुच्छिन्ने सुहडे मडे । मुणिटिए सुलंद्धि त्ति, सावज वजए मुणी ॥३६।। रमए पंडिए सासं, हयं भदं व वाहए । बाल सम्म सासंतो, गलियस्सं व वाहए ॥३७॥ खड्डुया मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिदि त्ति मन्नई ॥३८।। पुत्तो मे भाय नाइत्ति साहू कल्लाण मन्नइ । पावदिदि उ अप्पाण, सासं दासि त्ति मन्नइ ॥३९॥" न कोबए आयरिय, अप्पाण पि न कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए ॥४०॥ भावरिय कुवियं 'नच्चो. पत्तिएण पसायए । विजावेज्ज पंजलीउडो, वएज न पुण त्ति य ॥ ४१ ॥