________________
उत्तराध्ययनसूत्रम् (अध्ययनं १ )
आयारिएहि वाहिस्तो, तुसिणीओ न कयाइ वि ! पसायवेही नियागट्ठी, उवचिट्ठे गुरु सया ।। २० ।। आलवंते लवंते वा, न निसीएज कयाइ वि । चइऊणमासणं धीरो, जओ जं तं पडिस्सुणे ॥ २१ ॥ आसणगओ न पुच्छेज्जा, नेव सेज्जागओ कया । आगमुक्कुडुओ संतो, पुच्छिज्जा पंजलीउडो ॥ २२ ॥ एवं विणयजुत्तस्स, सुयं अथ च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज्ज जहासुयं ।। २३ ।। मुस परिहरे भिक्खू, नय ओहारिणि वए । भासादास परिहरे, मायं च वज्जए सया ।। २४ ।। न लवेज्ज पुट्ठो सावज्ज, निरहूं न मम्मयं । अप्पाणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५ ॥ समरेसु अगारेसु, संधीसु य महापहे । एगो एगियिए सद्धिं, नेव चिट्ठे न स'लवे ||२६|| जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभो त्ति पेहाए, पयओ तं पडिस्सुणे ।। २७ अणुसासणमोवायं दुक्कडस् य चोय | हियं तं मण्णई पण्णा, वेस होइ असाहुणेो ॥२८॥ हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस तं होइ मूढाणं, खंति सोहिकरं पयं ||२९|| आसणे उवचिट्ठेज्जा अणुच्चे अक्कु थिरे । अप्पुट्टाई निरुठ्ठाई, निसीएज्जा पकुक्कुए ||३०|