________________
१४८
ऊत्तराध्ययनसूत्रम् (अध्ययनं ३३)
॥ अह कम्मप्पयडी तेत्तीस
अज्झयणं ।
अट्ठ कम्माइ वाच्छामि, आणुपुवि जहाकमं । जेहिं बद्धो अयं जीवेा, संसारे परिवट्टई ॥ नाणस्सावरणिज, दंसणावरण तहा ।
१ ॥
वेयणिज्जं तहा मेहि, आउकम्मं तहेव य ॥ २ ॥ नामकम्मं च गोयं च अंतराय तव य । एवमेयाइ कम्माई, अटूव उ समासओ ॥ ३ ॥ नाणावरण पंचविह, सुयं आभिणिवे। हियं । ओहिनाणं च तइय, मणनाणं च केवलं ॥ ४ ॥ निद्दा तहेव पयला, निदानिद्दा पयलपयला य । तत्तय थी गिद्धी उ, पंचमा होइ नायव्वा ॥ ५ ॥ चक्खुमचक्खूओहिस्स, दसणे केवले य आवरणे । एवं तु नवविगप्प, नायव्वं दंसणावरणं ॥ ६ ॥ वेणीय पियदुविह, सायमसाय च आहिय । सायरस उ बहू भैया, एमेव असायस्स वि ॥ ७ ॥ मोहणिज्जं पि दुविह, दंसणे चरणे तहा । दसणे तिविह वृत्त, चरणे दुविहं भवे ॥ ८ ॥ सम्मत्तं चैव मिच्छत्त, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिज्जस्स दंसणे ॥ ९ ॥ चरितमेोहण कम्म, दुविह तं वियाहियं । कसायमाहणिज्ज ं तु, नोकसाय तहेव य ।। १० ।।