________________
उत्तराध्ययनसूत्रम् (अध्ययन ३०) १३३ इत्थी वा पुरिसो वा, अलंकिओ वा नलंकिओ वा वि । अन्नयरवयत्थो वा, अन्नयरेणं व वत्थेणं ॥ २२ ॥ अन्नेण विसेसेणं, वण्णेण भावमणुमुयते उ । एवं चरमाणो खलु, भावोंमाण मुणेयव्व ॥ २३ ॥ दव्वे खेत्ते काले, भावभ्मि य आहिया उ जे भावा । एएहि ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥ अट्टविहगोयरग्ग तु, तहा सत्तेव एसणा ।। अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ।। २५ ॥ खीरदहिसप्पिमाई, पणीयं पाणभायणं । परिवज्जणं रसाणं तु, भणिय रसविवज्जणं ॥ २६ ॥ ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेस तमाहिय ॥ २७ ॥ एगतमणावाए, इत्थीपसुविवज्जिए । सयणासणसेवणया, विवित्तसयणोसणं ।। २८ ।। एसो बाहिरगतवो, समासेण वियाहिओ । अभितर तवं एत्तो, वुच्छामि अणुपुव्वसो ॥ २९ ॥ पायच्छित्तं विणओ, वेयावच्च तहेव सज्झाओ । झाणं च विओसग्गो, एसो अभितरो तवो ॥ ३० ॥ आलोयणारिहाईयं, पायच्छित्तं तु दसविहं । ज भिक्खू वहई सम्म, पायच्छित्तं तमाहियं ॥ ३१ ॥ अब्भुट्ठाणं अंजलिकरणं. तहेवासणदायणं । गुरुभत्तिभावसुस्स्सा, विणओ एस वियाहिओ ॥ ३२ ॥