SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् (अध्ययनं २८) ११३ नाणं च दसणं चेव, चरितं च तवा तहा । एस मग्गो त्ति पन्नत्तो, जिणेहि वरदं सिहि ॥ २ ॥ नाण च दंसणं चेव, चरित्त च तवो तहा । एयमग्गमणुप्पत्ता, जीवा गच्छंति सोग्गई ॥ ३ ॥ तत्थ पंचविह नाणं, सुयं आभिनिबोहियं । ओहिनाणं तु तइयं, मणनाणं च केवलं ॥ ४ ॥ एयं पंचविहौं नाणं, दव्वाण य गुणाण य । पज्जवाण य सव्वेसिं, नाणं नाणीहि दसियं ॥ ५ ॥ गुणाणमासओ दब्व, एगदव्वस्सिया गुणा । लक्खणं पज्जवाण तु, उभो अस्सिया भवे ॥ ६ ॥ धम्मो अहम्मो आगास, कालो पुग्गल-जंतवो । एस लोगो त्ति पन्नत्तो, जिणेहिं वरदं सिहि ॥ ७ ॥ धम्मो अहम्मो आगासं, दव्वं इक्विकमाहियं । अणंताणि य व्वाणि; कालो पुग्गलजंतवो ॥ ८ ॥ गइलक्खणी उ धम्मो. अहम्मो ठाणलक्खणा । भायण सव्वदव्वाण'; नह ओगाहलक्खण ॥ ९ ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणा । नाणेणं दसणेणं च, सुहेण य दुहेण य ।। १० ।। नाणं च दसणं चेव, चरित्तं च तवो तहा । वीरियं उवओगो य, एय जीवस्स लक्खणं ॥ ११ ॥ सबंधयार उज्जाओं, पहा छाया तवो इ वा । HARIHAR
SR No.022569
Book TitleUttaradhyayan Sutra Mul Path
Original Sutra AuthorN/A
AuthorPurushudaniya Parshwanath SMP Jain Sangh
PublisherPurushudaniya Parshwanath SMP Jain Sangh
Publication Year1984
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy