________________
अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसणं कारणट्ठा पमाणजुत्तं अक्खोवंवण-वणलेवणभूयं संजमजातामातावुत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तंजहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले।
६८९ से भिक्खू मातण्णे अण्णतरं दिसंवा अणुदिसंवा पडिवण्णे धम्म
आइक्खे विमए किट्टे उवट्टितेसुंवा अणुवट्टितेसु वा सुस्सूसमाणेसु पवेदए संतिविरतिं उवसमं निव्वाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणंसव्वेसि भूताणंजाव सत्ताणं अणुवीइ किट्टए धम्मं ।
६९० से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्म आइक्खेज्जा, णो
पाणस्स हेउं धम्म आइक्खेज्जा, णो वत्थस्स हेउं धम्म आइक्खेज्जा, णो लेणस्स हेडं धम्म आइक्खेज्जा, णो सयणस्स हेउं धम्म आइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउं धम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खिज्जा, णण्णत्थ
कम्मणिज्जरट्ठताए धम्मं आइक्खेज्जा । ६९१ इह खलु तस्स भिक्खुस्स अंतियं धम्म सोच्चा णिसम्म उट्ठाय वीरा
अस्सिं धम्मे समुद्विता, जे ते तस्स भिक्खुस्स अंतियं धम्मं सोच्चा णिसम्म सम्मं उट्ठोणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिता, ते एवं सव्वोवगता, ते एवं सव्वोवरता, ते एवं सव्वोवसंता, ते एवं
सव्वत्ताए परिनिव्वुड त्ति बेमि। ६९२ एवं से भिक्खू धम्मट्ठी धम्मविदू नियागपडिवण्णे, से जहेयं बुतियं,
अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं ।