________________
छटुं अज्झयणं 'अद्दइज्ज'
७८७ पुराकडं अद्द! इमं सुणेह, एगंतचारी समणे पुरासी ।
. सेभिक्खुणो उवणेत्ता अणेगे, आइक्खतेण्डं पुढो वित्थरेणं ॥१॥
७८८ साऽऽजीविया पट्टवियाऽथिरेणं, सभागतो गणतो भिक्खुमझे।
आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥२॥
७८९ एगंतमेव अदुवा वि इण्डिं, दो वऽण्णमण्णं न समेंति जम्हा ।
पुव्विं च इण्डिं च अणागतं वा, एगंतमेव पडिसंधयाति ॥३॥
७९० समेच्च लोगं तस-थावराणं, खेमंकरे समणे माहणे वा।
आइक्खमाणो वि सहस्समझे, एगंतयं सारयति तहच्चे ॥४॥ ७९१ धम्मं कहेंतस्स उणत्थि दोसो, खंतस्स दंतस्स जितेंदियस्स ।
भासाय दोसे य विवज्जगस्स, गुणे य भासाय णिसेवगस्स ॥५॥ ७९२ महव्वते पंच अणुव्वते य, तहेव पंचासव संवरे य ।
विरति इह स्सामणियम्मिपण्णे, लवावसक्कीसमणेत्ति बेमि ॥६॥
७९३ सीओदगं सेवउ बीयकायं, आहाय कम्मं तह इत्थियाओ।
एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥७॥
130