________________
संतं, अवरे वि य णं तेसिं तस - थावर जोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खातं ।
७४० अहावरं पुरक्खातं - इहेगतिया सत्ता उदगजोणिया जाव कम्पनियाणेणं तत्थवक्कमा तस - थावरजोणिएसु उदएसु उदगत्ताए विउट्टंति, ते जीवा तेसिं तस थावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि यणं सिं तस - थावरजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खायं ।
७४१ अहावरं पुरक्खातं - इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदयसु उदगत्ताए विउति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा नाणावण्णा जाव मक्खातं । ७४२ अहावरं पुरखातं - इहेगतिया सत्ता उदगजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा उदगजोणिएसु उदगेसु तसपाणत्ताए विउट्टंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा नाणावण्णा जाव मक्खातं ।
७४३ अहावरं पुरखातं - इहेगतिया सत्ता नाणाविहजोणिया जाव कम्पनियाणेणं तत्थवक्कमा णाणाविहाणं तस - थावराणं पाणाणं सरीरेसु सचितेसु वा अचित्तेसु वा अगणिकायत्ताए विउट्टंति, ते जीवा सिंणाणाविहाणं तस - थावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तसथावरजोणियाणं अगणीणं सरीरा णाणावण्णा जाव मक्खातं । सेसा तिणि आलावगा जहा उदगाणं ।
106