________________
णाणाविहाओ रसविहीओ (विगईओ) आहारमाहारेति व्रतो एगदेसेणं ओयमाहारेति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिन्ना ततो कायातो अभिनिव्वट्टमाणा इत्थिं पेगता जणयंति पुरिसं वेगता जणयंति णपुंसगं पेगता जणयंति, ते जीवा डहरा समाणा मातुं खीरं सप्पिं आहारेति, अणुपुव्वेणं वुड्ढा ओयणं कुम्मासं तस - थावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खूण सरीरा णाणावण्णा जाव मक्खायं ।
७३३ अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणि याणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० तहेव जाव ततो एगदेसेणं ओयमाहारेति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं पेगता जणयंति, पोयं वेगता जणयंति, से अंडे उब्भिज्जमाणे इत्थिं पेगया जणयंति पुरिसं पेगया जणयंति नपुंसगं पेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेति अणुपुवेणं वुड्डा वणस्सतिकायं तस थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं जाव सुंसुमाराणं सरीरा नाणावण्णा जाव मक्खायं ।
७३४ अहावरं पुरखातं नाणांविहाणं चउप्पयथलचरपंचिदियतिरिक्खजोणियाणं, तंजहा - एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० जाव मेहुणपत्तिए नामं संजोगे समुप्पज्जति, ते दुहतो सिणेहं (संचिणंति, संचिणित्ता) तत्थ णं जीवा इत्थित्ताए, पुरिसत्ताए जाव
100