________________
आलावगा (३), एवं हरिएहिं वि तिण्णि आलावगा (३), पुडविजोणिएहिं आएहिं काएहिं जाव कूरेहिं (१), उदगजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं रुक्खेहिं, रुक्खजोणिएहिं मूलेहिं जव बीएहिं (३), एवं अज्झोरुहेहिं वि तिण्णि (३), तणेहिं वि तिण्णि आलावगा (३), ओसहीहिं वि तिण्णि (३), हरितेहिं वि तिण्णि (३), उदगजोणिएहिं उदएहिं अवएहिं जाव पुक्खलत्थि भएहिं (९), तसपाणत्ताए विउट्टंति । (२) ते जीवा तेसिं पुढविजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हियजोणियाणं रुक्खाणं अज्झोरुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुराणं उदगाणं अवगाणं जाव पुक्खलत्थिभगाणं सिणेहमाहारेंति । ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अज्झोरुहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं ।
७३२ अहावरं पुरक्खायं - णाणाविहाणं मणुस्साणं, तंजहा- कम्मभूमगाणं अकम्मभूममाणं अंतरदीवगाणं आरियाणं मिलक्खणं, तेसि च णं अहाबीएणं अहावकासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणीए एत्थ णं मेहुणवत्तिए नामं संयोगे समुप्पज्जति, ते दुहतो वि सिणेहं संचिणंति, संचिणित्ता तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउर्वृत्ति, ते जीवा मातुओयं पितुसुक्कं तं तदुभयं संसट्टं कलुसं किब्बिसं तप्पढमयाए आहारमाहारेंति, ततो पच्छा जं से माता
98