________________
२८७. सुफणि च सागपागाए, आमलगाई दगाहरणं च ।
तिलगकरणिमंजणसलागं, धिंसु मे विधूणयं विजाणाहि ॥ १० ॥
२८८. संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं पयच्छाहि, दंतपक्खालणं पवेसेहि ॥ ११॥
२८९. पूयफलं तंबोलं च, सूईसुत्तगं च जाणाहि ।
कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगलणं च ॥ १२ ॥
२९०. चंदालगं च करगं च, वच्चघरगं च आउसो ! खणाहि । सरपादगं च जाताए, गोरहगं च सामणेराए ॥ १३ ॥ २९१. घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए । वासं समभियावन्नं, आवसहं च जाण भत्तं च ॥१४॥
२९२. आसंदियं च नवसुत्तं, पाउलाई संकमट्ठाए ।
अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ॥१५॥
२९३. जाते फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ २९४. राओ वि उट्ठिया संता, दारगं संठवेंति धाती वा । सुहिरीमणा वि ते संता, वत्थधुवा हवंति हंसा वा ॥१७॥ २९५ एवं बहुहिं कयपुव्वं, भोगत्थाए जेऽभियावन्ना ।
दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥ १८ ॥
२९६. एयं खु तासु विण्णप्पं, संथवं संवासं च चएज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाता ॥१९॥
76