________________
बीओ उद्देसओ
२७८. ओजे सदा ण रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा ।
भोगे समणाण सुणेहा, जह भुंजंति भिक्खुणो एगे ॥१॥ २७९. अह तं तु भेदमावन्नं मुच्छितं भिक्खं काममतिवर्ल्ड ।
पलिभिंदियाण तो पच्छा, पादुद्ध? मुद्धि पहणंति ॥२॥ २८०. जइ केसियाए मए भिक्खू, णो विहरे सह णमित्थीए ।
केसाणि वि हं लुचिस्सं, नऽन्नत्थ मए चरिज्जासि ॥३॥ २८१. अहणं से होति उवलद्धो, तो पेसंति तहाभूतेहिं ।
लाउच्छेदं पेहाहि, वग्गुफलाइं आहराहि त्ति ॥४॥ २८२. दारूणि सागपागाए, पज्जोओ वा भविस्सती रातो ।
पाताणि य मे रयावेहि, एहि य ता मे पट्टि उम्मद्दे ॥५॥
२८३. वत्थाणि य मे पडिलेहेहि, अन्नपाणं च आहराहि त्ति ।
गंधं च रओहरणं च, कासवगं च समणुजाणाहि ॥६॥
२८४. अदु अंजणि अलंकारं, कुक्कुहयं च मे पयच्छाहि ।
लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ २८५. कुटुं अगुरुं तगरुं च, संपिटुं समं उसीरेण ।
तेलू मुहं भिलिंजाए, वेणुंफलाइं सन्निधाणाए ॥८॥ २८६. नंदीचुण्णगाइं पहराहि, छत्तोवाहणं च जाणाहि ।
सत्थं च सूवच्छेयाए, आणीलं च वत्थयं रयावेहि ॥९॥
74