SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ बीओ उद्देसओ २७८. ओजे सदा ण रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाण सुणेहा, जह भुंजंति भिक्खुणो एगे ॥१॥ २७९. अह तं तु भेदमावन्नं मुच्छितं भिक्खं काममतिवर्ल्ड । पलिभिंदियाण तो पच्छा, पादुद्ध? मुद्धि पहणंति ॥२॥ २८०. जइ केसियाए मए भिक्खू, णो विहरे सह णमित्थीए । केसाणि वि हं लुचिस्सं, नऽन्नत्थ मए चरिज्जासि ॥३॥ २८१. अहणं से होति उवलद्धो, तो पेसंति तहाभूतेहिं । लाउच्छेदं पेहाहि, वग्गुफलाइं आहराहि त्ति ॥४॥ २८२. दारूणि सागपागाए, पज्जोओ वा भविस्सती रातो । पाताणि य मे रयावेहि, एहि य ता मे पट्टि उम्मद्दे ॥५॥ २८३. वत्थाणि य मे पडिलेहेहि, अन्नपाणं च आहराहि त्ति । गंधं च रओहरणं च, कासवगं च समणुजाणाहि ॥६॥ २८४. अदु अंजणि अलंकारं, कुक्कुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ २८५. कुटुं अगुरुं तगरुं च, संपिटुं समं उसीरेण । तेलू मुहं भिलिंजाए, वेणुंफलाइं सन्निधाणाए ॥८॥ २८६. नंदीचुण्णगाइं पहराहि, छत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वत्थयं रयावेहि ॥९॥ 74
SR No.022567
Book TitleSutrakritang Skandh 01
Original Sutra AuthorN/A
AuthorKantilal Kapadia
PublisherKantilal Kapadia
Publication Year2005
Total Pages180
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & agam_sutrakritang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy