________________
श्री जगडूशाह-चरित्रम्
जगत्पूज्य-परमयोगिराजश्रीमद्विजयराजेन्द्रसूरीश्वरपादपद्मेभ्यो नमः ||
गघसंस्कृत-भाषानिबद्धं
श्री - जगड़ श्रेष्ठि चरित्रम्
शश्वत्संस्मरतामभीष्टफलदं पादारविन्दद्वयं, नामं नाममनारतं सुमतिभिस्तोष्ट्रय्यमानं गुरोः । प्रख्यातं जगडूचरित्रमनघं गीतं सुविद्याचणैः, कुर्वे धीरधियां मुदे हृदि सतां सद्गद्यपद्यात्मकम् ||१||
इह भरतक्षेत्रे निखिलपुरवरतिलकायमानं कच्छदेशे परमां शोभां वितन्वानं वरस्त्रीणां करकमलतलार्पिताऽऽदर्शमिव भासमानं महेभ्यजनैः शोशुभ्यमानं 1 भद्रेश्वराभिधानं महानगरमस्ति। यत्र श्रियं परित्रातुकामः सहस्रवदनः परिखाव्याजेन पातालतलादिवात्राविर्भूतोऽतिदुर्गदुर्गच्छलेन सदा कुण्डलीकृतमहाकायश्चकास्ति ।
1. सृष्ट्यां सर्वेषामुन्नताऽवनतदशा स्वाभाविकी वर्वर्तितमाम् । नैकस्य कस्यापि शाश्वती समुन्नतिरवनतिर्वा सन्तिष्ठते । यश्चैकस्मिन् दिने निजविशालसम्पत्त्या महत्या प्रतिष्ठया, व्यापारोन्नत्या, जनसङ्ख्यया च सकलं जगच्चकितं कुर्वन्नासीत्, स एव भद्रेश्वरोऽद्य निर्जनतामप्रभुतामव्यापारतां च दधानो निःश्रीको दरीदृश्यतेतमाम् । अधुनाप्यत्र ध्वंसावशेषाः खण्डेहरादयोऽपि सूचयन्ति चैत एवैतस्यातिप्राच्यताम् । कच्छदेशीयपूर्वविभागे जगज्जेगीयमानकीर्त्तिकदम्बकं जगडूश्रेष्ठिकारितं द्विपञ्चाशज्जिनालयविभूषितं सौधशिखरिजिनमन्दिरमधुनापि बरीभरीति, चैतदर्बुदाचलीय- देलवाडास्थ
77