________________
__ श्री हरिबलधीवर-चरित्रम् इत्थं बहुशो विचिन्त्य पश्चात् समेषामन्येषां विनिश्चयार्थ स्वस्थीभूय परिजनानाह-यद् भोः! अद्य मे स्वानन्ददिनमतो राजभवनं सशृङ्गारं सत्तोरणमलङ्कुरुत, गजाश्वरथप्रभृतिबहुविधनिखिलवाहनादिकं सज्जीकृत्य संस्थापयत, राजपुरुषांश्च समाज्ञापयत। यत् समेऽपि निजदिव्यवासोभूषणानि परिधाय राजद्वारमागच्छेयुः। अद्य मयि परमप्रेमवान् हितेच्छुर्हरिबलः समर्पितं कार्य सत्वरमेव विधायेहायातः। अद्य मे चिरकालीनो विनष्टो वियोगः। अतः समेऽपि सुसज्जिताः शीघ्रं समायान्तु, नगरप्रवेशं च कारयन्तु तस्य वै। ___अथ राजाज्ञां श्रुत्वा वाद्यादिकं समवादयत्। नगरे सर्वत्रानन्दादिकं समजायत। नगरप्रवेशार्थ स हरिबलो भूपतिना विशालाधिपतिना सत्रा राजभवनमागात्। राजापि तं ससन्मानं योग्यासनं समारोप्य कुशलादिकं संपृच्छय कथं साधितं कार्य त्वया तत्र गत्वा? श्रुत्वा च सोऽप्याह-राजन्! लकाधिपतिविभीषणं समाकारयितुं गृहानिर्गत्य कठिनातिकठिनं मार्ग समुल्लङ्घयन् वार्धितीरं गतवान्। तत्र गत्वाऽम्भोधिगाम्भीर्य विलोक्य व्यचिन्तयम्-कथं मया लकापुरी गन्तव्या? ततो बहुविचारान्ते खादामि, खादामि, इति वचो ब्रुवन्तं समीपमायान्तं विचित्रचित्रविकरालमूर्ति भयङ्कराकृति कञ्चन रात्रिंचरं विलोक्य तमभ्यधाम्-अहो! महाबल! मत्खादनात्त्वत्तृप्त्या महान्तं परोपकारं मन्येऽहं। यतो नास्ति मे जीवनशोकः, किञ्चेयमेव चिन्ता, यदहं कृतप्रतिज्ञापूर्तिमकृत्वैव मृति लप्स्ये। श्रुत्वैवं व्याकुलीभवन् स राक्षसः सकोपमाह-रे मानव! कैतादृशी कृता प्रतिज्ञा त्वया, यन्मरणकाले प्रतिज्ञा प्रतिज्ञेति वदसि? उत्तिष्ठ कृतप्रतिज्ञां मां द्रुतं ब्रूहि। तत्पूर्तये साहाय्यन्तेऽहं करिष्यामि। इति राक्षसीयमाशायुतं वचः समाकर्ण्य धैर्य चावलम्ब्य प्रहृष्टचेतसाऽहमब्रवम्-अयि महाभाग! विशाला1. सर्वेषाम्।
338